SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ अष्टादश श्रीज्ञानसागरस्याऽस्तु, स्तुतिरेषा सुखाय नः ॥९॥ इति अस्मच्छब्दबहुवचनबहुव्रीह्येकवचनप्रयोगमयः श्रीवीरस्तवः तृतीयः ॥ ३ ॥ इति तृतीयस्तवावचूरिः समाप्ता । अर्बुदगिरिवरभूषणमदुषणं प्रथमतीर्थकरनाथम् । स्तुतिपथमानेतास्मि प्रसृमरमहिमानमतिमानम् १ ___ अब०-प्रथमः तीर्थकगे नाथश्च राजा तीर्थकरनाथयोः, खञ्जकुण्टादिवत् समारः ।। १ ॥ कल्पद् इव ते पादौ, मनोऽभीष्टार्थदायकौ । मेव्यावुपान्तविश्रान्त-मां केषां नैव धीमताम्? ॥२॥ ___ अव०-उपान्ते विश्रान्तोऽहं ययोम्तौ, धीमतां कृत्यम्य वा' ।२।२१८८। इति षष्ठी ॥ २ ॥ आसादि यत्प्रसादाद्धर्मः शिवशर्मकृद भवदुपजम्। पितरौ तावभिवन्दे प्रसूतमां दुष्प्रतीकारौ। ३ । ___ अव०-' आङः सदा गतौ ' भवत उपज्ञा-प्रथमं ज्ञानं. भवता प्राक् प्रकाशित इति भावः । पितामात्रे' त्येकशेपः । प्रमूतोऽहं याभ्यां तो, दुःखेन प्रतीकारो नृणीभावो ययोस्तो, अव्ययं ' ।३।११४८। इति बहुव्रीहिः, दुःखेन प्रतिक्रियेते इति वाक्ये - दुःस्वीषतः० ' ।५।३।१३९॥ इति खल स्यात् । "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy