SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ अष्टादश त्रयाणामन्योऽन्यं हेतुहेतुमद्भावः । अन्तं अतीतम्तं, 'श्रितादिभिः' ३।११६२॥ इति तत्पुरुषः । इति षष्ठस्तवावचुरिः ॥६॥ पुनः प्रकारान्तरेण षष्ठ एव स्तव उपदश्यते सर्वान् सार्वान् रागरोषादिदोषै स्त्यक्तान युक्तान् मुक्तसङ्ख्यातिशेषैः । हर्षादीडे ब्रीडया पीडितोऽपि, । भूतनाथान् ॥१॥ अव०- सर्वान् -मुक्ता सङ्ख्या यैस्तैः. अतिशेषशब्दः 'इय अइसेसज्झयणा भूआवाओअ'नो स्थीणं' इत्यादिसमयपरिभापया अतिशयार्थः, तैर्युक्तान् . अर्हतां प्रसिद्धानां चतुत्रिंशतोऽतिशयानामुपलक्षणमात्रत्वान्न मुक्तसङ्ख्यत्वव्याघातः ।।१} अभिविजितयुष्मां कं, मोदयेतां न चामरे । सदासेवितयुष्मां च, देवदेव्यौ स्मराम्यहम् ॥२॥ ___ अव०-'वीजण अपठितश्चौरादिकः। अभि-समन्ताद्विजिता यूयं याभ्यां ते, देवश्च देवी च । अत्र धवयोगलक्षणार्थविशेषसद्भावात् पुरुषःस्त्रिया' ।३।१।१२६। इति न एकशेपस्तत्र हि तन्मात्रभेद एव गृहीतोऽस्ति ।। २ ।। ज्ञानक्रियाभ्यां भव्यानां, मोक्षसौख्याभिलाषिणाम् । देशकीभूतयुष्माभ्यां, संसारः सुतरो भवेत् ॥३॥ "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy