SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ महावीरस्तुतिः विषषे (से) वृषवः सार्व-श्रिये वः स्युः सुराः सुराः ॥४॥ १०. विषसे-वि-विशेषेण ससे-गच्छामि शरणमितियावत अहमिति शेषः । ११. वृष-धर्म अवन्ते ये ते वृषवः-धर्मरक्षकाः इदं हि सुरविशेषणं ज्ञेयम् । १२. सर्व वेत्ति यत् तत् सार्व-केवलज्ञानं तस्य श्रिये । १३. सु-सुष्ठु राजन्ते ये ते इति । । श्रीमहावीर-निस्तुतिः । [श्री उदय (लावण्य) धर्मगणिविहिता ___ स्तुतिचतुष्कमयी दण्डकरूपा च] स चरमपरमेष्ठिनाथ ! त्वदेकान्तविश्रान्तचित्ताः स्वयं सूरय स्सूचयन्तीति तत्त्वं परेषां यदेनं जिनं वर्द्धमानप्रभुं, भजत रजतगौरवर्ण विवर्णावनीभूतवर्णागमं निर्जराधीनपुण्यां च नाहं तमोदीर्णभावं प्रभावास्तवामाहितम् ।। विविधधनसमिद्धसिद्धार्थपृथ्वीय(प)ति-प्रीतिकारिण्युदाराशया ऽम्भौरुहाशीतपादोदयं दीप्ततेजोदयं पादपद्मद्वयी, भजत रजतगौरवर्णं विवर्णावनीभूतवर्णागमं निर्जराधीनपुण्यां च नार्ह तमोदीर्णभावं प्रभावास्तवामाहितम् ॥१॥ निखिलजिनवरावली दर्शनानन्दलीनात्मनां व्यक्तभक्ताङ्गभूत् कौमुदीवल्लभानां मनश्शान्तिपीयूषयूषार्पणे तर्पणे, रजनीपतिविभास्वरा वजिताखण्डजीवासनज्येष्ठमध्यस्थबाणस्थिति मुक्तनिर्ग्रन्थनाथायतागारसाराजभावञ्चकम् । "Aho Shrut Gyanam".
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy