SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ स्तुतिस्तोत्ररत्नकोषः हे श्रीवर्धमान ! ते-तव शासनस्याहं सदा शिवप्राप्तिभक्तः स्यामिति प्रार्थनायां सप्तमी । चिरं-दुष्प्रसहावधि, रुचिराः-शिवसुखदायित्वेन जगदभिमताः, रुचो-दीप्तयो महिमादिरूपा यस्य । हे शिवश्रीवल्लभ ! दयि-दत्तं दातुमारब्धं वा, भव्यानां श्रेयःकल्याणं शिवं वा येन शासनेन त्वया वा । हे परमपरा मासमवसरणादिर्यस्य । अथवा परमाणि-बहुलकालभावित्वाज्जगज्जनन्या एकत्वाच्च प्रकर्षवन्ति यानि परमतानि, तेषां श्रियो जैत्रेत्यामन्त्रणम् । उदयो-ज्ञानसुखताद्यात्मकता । मुद् हर्षः ॥२४॥ सुकृतिसुकृतिनुत्यं सर्वसीमन्धर ! त्वां _ महति महति सौख्यर्यः शिवे वासमिच्छन् । सहितसहितलक्ष्मी • • • • • • • • • • • • • • • • 'कर्मा द्रागलभेताऽथितं तं ।।२५।। इति पाठां० । सुकृति(न:)पुण्यवन्तो येऽतिशायिविद्वान्सस्तैःस्तुत्यम्। विद्वत्त्वे सत्यपि पुण्यं विना जिनस्तुतेरसम्भवात् सुकृतित्वग्रहः । पूजयति । सौख्यैः सर्वोत्तमे। हितसहिता-पापकर्मपरिहारेण हितानुबन्धा या लक्ष्मी श्रेणी तां इहलोकेऽपि-संसारवासेऽपि वा अमितम्-अप्रमाणं यथा भवत्येवं समिता-समंतात्सामस्त्येन वा इता-प्राप्ता सद्भयोऽर्चाविमल केवलाद्यवस्थायां पूजा येन शिवे वासम् ।।२५। पाठान्तरव्याख्या। शिवरूपे। विदेहस्य-महाविदेहस्य इयं वैदेही सा चासौ भूमिश्च पुंवत्कर्मधारये' [सि० ३।२।५७] इति पुंवद्भावेन वैदेहीति ङीनिवृत्तिः। हे इहर-कामहर शिवरूपे । हितसहितानि निरवद्याजीविकया निष्पापानि, न तु हस्तितापसादिवत्सपापानि कर्माणितपो-ध्यानादीनि यस्य स ॥२५॥ सदतिसदतिशीतिश्रीमहिम्ना त्रिलोक्या महतमहततीर्यः प्राणभाजा प्रदत्त । "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy