SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ३ त्रिदश-तरङ्गिणी वायुतुल्यतां ॥१५॥ पुंसः सत्कुमुवोल्लासे, सदा नवकलावतः । शिवं शान्ते ! करे स्यात्वत्-सदानवकलावतः ।।१६।। सज्जन कैरवोल्लासे । नव्यचन्द्रमसः । 'त्वदि'ति तव सन्सद्ध त: प्रशस्यो वा (आ) नवः-स्तवः तस्य करणे कलाभाजः । दिनं स्तौमि दिवः पृथ्व्यां, भवदागमहारिणम् । सिद्धान्तं ते च कुन्थोऽन्य-भवदागमहारिणम् ।।१७।। हे कुन्थो ! दिवो देवलोकात् पृथ्व्यां। भव० तवागमनशोभितं दिनं स्तौमीति योगः। अन्येषां कुवादिनां भवदान्हिंसादिमयत्वेन संसारदायिन आगमान् हरति-असत इति करो. तीत्येवंशीलं तव सिद्धान्तं च स्तौमीति योगः ।।१७।। कस्को न क्रियते स्वस्य, भवता नवसादरः । जगन्नाथ ! नरोऽतीव, भवतानवसादर ! ।।१८।। नवे-स्तवे सादरः। भवस्य-संसारस्य, तानवं-तनुतां स्वल्पत्वमिति भावः । ततश्च अभवतानवं भवतानवं क्रियते भवतानवसात् 'व्याप्तौ स्सात् [सि० ७.२-१३० इति सात् प्रत्यये। भवतानवरूपोऽल्पसंसार इत्यर्थः। कस्को न क्रियते भवतेतियोगः । अथवा भवतानवेऽधीनः क्रियते इति 'तत्राधीने' [सि० ७-२-१३२] इति सात्प्रत्यये, तानवाधीन इत्यर्थ: ।।१८।। सूत्वा त्वाऽभज्जगन्मोद-जननी श्रीप्रभावती। या मल्ले ! जयतात् सा ते, जननी श्रीप्रभावती ।।१९।। प्रसूय त्वां । श्रीश्च प्रभा च ते तद्वती ।।१९।। दिष्टमुक्तिप्रदश्राद्ध-मुनिसुव्रतभारती । जीयातं या सतां दत्त, मुनिसुव्रत ! भारती ।।२०।। "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy