SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ त्रिदश-तर्राङ्गणी ॐ नमो जिनाय । आगमोद्धारक-आचार्यप्रवरश्रीआनन्दसागर--सूरीश्वरेभ्यो नमः । प्रभावकपुरन्दरश्रीमुनिसुन्दरसूरिगुरुविरचित ___ स्वोपज्ञलघुस्तुत्यवचूरिसमेतः নিনবনম্বনে। जय श्रीऋषभ ! श्रेयः-सुखानि समयाकर ! । देहि मे भद्ररत्नौघ-सुखानि समायाकर ! ॥१॥ (अव०) लौकिकलोकोत्तरादिभेदभिन्नानां धर्मव्यवहारादिमयानां वा समयानामागमानां आकरेति (संबन्धः) सम्बोधनं० श्रीऋषभभूत्वात्तेषां यां-लक्ष्मीं करोतीति याकर ! । श्रेयांसि च सुखानि च श्रेयसो-मोक्षस्य सुखानि वा देहीति योगः। संसारवासं मोक्षलाभसमयं चाऽपेक्ष्य उभयप्रार्थना ।।१।। कुरु मे शाश्वतं शर्म कल्याणोदयराजित ! । भगवन देहभामित्र--कल्याणोदयराऽजित ! ।।२।। देहभामित्रकल्याणोदयराजित-देहस्य भाभि: भानां वा मित्रं कल्याणं-हेम यस्य । सम्बो० उद्-उच्चैः, अयं-शुभदैवं रातीत्यातो डः ॥२॥ निनोषसि रिपुं चेद्वीराजमान वशं भवम् । ततो भक्त्या स्तुहि प्राज्ञराजमानव ! शंभवम् ।।३।। नेतुमिच्छसि। त्यागेच्छायां सुत्यजो दुर्गतिदौर्गत्यादि दुःखानि च न दत्ते इति भवस्य वशता ॥३॥ श्रियस्तं वृणुते विश्वाऽभिनन्दनसदागमः । चित्ते त्वं यस्य भक्तस्याऽभिनन्दन ! समागमः ॥४॥ विश्वेषां विश्वानां वाऽभिनन्दनो-दयादिप्रधानत्वान्नन्दिदायी मोदको वा। सन्-सद्भ तार्थवाग् अचितः प्रशस्यो वाऽऽगमो "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy