SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ त्रिदश-तरङ्गिणी एवं नित्यनिरञ्जनाऽव्ययपदं श्रीबर्द्धमानं मुदा, शक्रालीमुनिसुन्दरस्तवगणतक्रमं यः स्तुते । सर्वाभीष्टसुखोच्च यैरविरतं स्फूर्जप्रमोदाद्वयो, मोहद्वेषिजय श्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ।।१७।। इति षष्ठतरङ्गसमर्थनापङक्तिः । चूलाऽपि स्पष्टा । इति युगप्रधान० स्रोतसि षष्ठतरङ्गस्य पुटभेदरूपस्य किञ्चिद्वृत्तिवेलेयं सदर्थ रत्नप्रकारप्रदर्शिनीति । अथचविशतिजिनस्तवाऽऽशीर्वादनामा हृद: प्रस्तूयते-- जय श्रियं ज्ञानतपस्क्रियायुधै-रवाप्य दुर्वारतरान्तरद्विषाम् । पदं यदाऽऽपुः किल ये तदाप्तये, जिनांश्चतुर्विंशतिमानवीमि तान् । श्रीमानादित्रिभुः क्षमाधरकुले जात सुबंशावली __ वाद्यो मौक्तिकसम्पदेऽस्तु स सतां शाखाशत भ्राजितः । धर्मादिस्थितियष्टयो यदुदिता: स्फूर्जन्महिम्नोत्तरा, जजुर्मोहजरादितस्य जगतोऽप्याधारभूता: पराः ।।२।। ईशान: पुरुषोत्तमो जिनपतिब्रह्मति मक्त्यथिभिः, कल्पद्रुमरुतां घट: सुरमणिश्चैव धनाद्य थिभिः । बन्धुरत्राणमयं पिताऽथ जननी चैवं हितार्थाथभि यो ध्यातस्तनुतात् सुखाकृतजगज्जन्तु श्रियं सोऽजितः ।।३।। श्रीशम्भवः स जीयात् प्रापयितुं शिवपुर जवाद्भव्यान् । बिभ्रत् सार्थाधिपतां धत्ते योऽङ्कच्छलादश्यम् ।।४।। बध्नाति चेतांसि गुणैस्त्रिलोक्या, मत्तोऽप्ययं जित्वर चापलानि । इतीव भीत्याऽङ्कनिभादुपास्ते, यं वानरः पात्वभिनन्दनोऽयम् । ५।। . कल्याणावलिमातनोतु भवतां निस्सीममाहात्म्यभद, देवानामपि देवता स सुमतिः श्रीतीर्थलक्ष्मीपतिः । रूपं यस्य हरिः क्षमो न दशभिश्चक्षुःशतैर्वीक्षितुं, विंशत्या रसनाशतैरपि धृतर्वस्तुं गुणांश्चाऽहिराट् ।।६।। "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy