SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ स्तोत्री इति युष्मद्बहुव्रीधेकवचनमयः प्रथमः श्रीपार्श्वस्तवः ॥ अब --युष्म० स्पष्टं, नवरं अन्यपदं युष्मच्छब्दादन्यद् बहुव्रीहिसमासे यच्छद्ररूपं विशेष्यपदम् । इत्याधस्तवावचूरिः।। शान्तिप्रकरणादुपद्रवोपशमः ॥ अथश्रीअजितशान्तिस्तवःस्मृतिनिर्मितजनशान्ती, ___महिमाढ्यावजितशान्तिनामानौ । नविकमीकुर्वेऽहं, द्वितीय षोडशजिनौ समकम् ॥१॥ अव०--नवनं नविः, 'इकिश्तिव स्वरूपार्थे ।५।३।१३८॥ इति स्तवनमित्यर्थः । नवेः कर्म नविकर्म, अनविकर्म नविकर्म कुर्वे 'कृभ्वस्ती'ति को 'नोऽपदस्य तद्धिते' [७।४।६१। इति नलोप 'ईश्च्वाववर्णस्य० ।४।३।१११॥ इति ईकारः ॥ १॥ पुष्पाद्यैर्महितत्वं परभागपरागभाग्भवेन्मर्त्यः । वृषभीभूतयुवां श्रीधर्मरथं श्रयति शिवगामी ॥२॥ ____ अव०-पु०-मह्येथे स्मेति 'तत्साप्यानाप्या०' ।३३।२१॥ इति ते महिती, महितौ युवां येन स महितत्वम् । अत्र * मन्तस्य० '१२।११०। इति त्वमहं सिना०' ।२१।१२॥ इत्यस्य च प्राप्तौ परत्वात् त्वमहं सिनेत्येव फलति । एवमग्रेऽपि "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy