SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ त्रिदश-तरङ्गिणी इतितृतीयस्तरङ्गचूला श्रीशान्तिजिनाशीर्वादरूपा ॥ एवं नित्यनिरञ्जनाऽव्ययपदं श्रीशान्तिनाथं मुदा, शक्रालीमुनिसुन्दरस्तवगणतक्रमं यः स्तुते । सर्वाभीष्टसुखोच्चयैरविरतं स्फूर्जत्प्रमोदाऽद्धयो, मोहद्वेषिजयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ॥ २॥ इतितृतीयतरङ्गप्रतिचूला ।। सुरासुरोर्वीश्वरराशिसेव्यं, विशालवीय सुयशोविलासम् । शैवेयसाय शिवशीर्षहीरं, शैवश्रियः शंविसराय सेवे ॥ १॥ श्रितोत्सवः शंवरवैरिवारविलाससालावलिहव्यवाहः ।। यशःसरस्यां वरलेशलीलां, शिश्राय यस्येह सरोरुहारिः ।। २॥ विशालसंसारविलासवार-बारीशशोषे रुसिरोवरोवः, . सावैश्वरो रोषविलोल वीथी-शरीरिसर्वाशिवराशिवल्ली ॥३॥ वशेश्वरं सिंह इवासि हसि विश्वाविलाहोविसरं विहास्य (विहाय)। विहाशश्यास्थ (विध्वस्य विद्धाशयमेव सा) वसावलिं शिवश्रीविषयं यियासुः ॥४॥? अवार्यवीर्यालयविश्वविश्वाशोल्लासिवल्लीवरवारिवाह !। उल्लासय स्वांह्रिसरोरुहस्य, सेवारसं यस्य शिवे यियासा ।।५।। ईशास्य यस्योरुयशोविलासाः, शेषाहिहारेश्वरसावहेलाः। आशासु सर्वास्विह शार्वरालः, संशिश्रियुः सारशरारुलीलाम् ॥ ६ ॥ सुश्रेयसालीसरसीरुहेषु यो हेलिलीलः सुवशाविलासैः। सारैरवश्यः स्ववशी विवेश, शिवालयं शैशवशीलशीलः ॥७॥ शैवेयसार्वः स शिवश्रियं वो, रायाल्लयो शैलरसारुहेषु । सः सारवरस्यहरः शरीरिराशयस्यो हरिवंशसूरः ।।८।। स्तुतोऽपवर्गान्तरसंस्तवेन, भक्त्या मयाऽ प्येवमुदारमोदात् । श्रीनेमिनेता भवतात् प्रसद्य, दाताऽपवर्गान्तरसम्पदा मे ।। ६ ॥ इतियुगप्रधाना० नमस्कारमङ्गलस्रोतसि पञ्चवर्गपरिहारश्रीनेमिजिनस्त वाष्टकनाम। चतुर्थस्तरंग: "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy