SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ त्रिदश- तरङ्गिणी बौद्धा बुद्ध इति प्रबुद्धमतयो ब्रह्मेति च ब्राह्मणाः, विष्णुश्चेति च वैष्णवाः शिव इति ध्यायन्ति शैवाश्च यम् । अर्हन्नित्यपि चाईतास्तदखिलध्यानैकविश्रामभूर्व्यक्ताव्यक्तगुणः स पातु भगवानाऽऽदिप्रभुः सर्वगः ॥ ५ ॥ श्रीनाभः परितोष्टुमस्तनुभुवः पादान् क्षमाभृद्गुरोः स्फूर्जन्नीतिनदीप्रवाहजनकस्योच्चैः पदं यच्छतः । वंशान् यत्प्रभवानसङ्ख्यसमयं सद्वृत्तपर्वोल्लसच्छश्वन्मौक्तिकसम्पदो गतमलत्रासाः समाशिश्रियः ॥ ६ ॥ आज्ञां यस्य समस्तवस्तुनिकरः स्याद्वादमुद्रामयीं, दण्डाद्विभ्यदिव स्वभावविगमान्नैवातिचक्रम्यते । वीक्ष्यैवैतदतिक्रमोद्भवफलं भव्योम- पद्मादिकं, त्रैलोक्याधिपतिं स्तुमः सुरनराभ्यच्यं तमादिप्रभुम् ॥ ७ ॥ दुष्कर्मारिप्रमाथात् परममहिमकं सुप्रयुक्त र्नयाद्यः, स्फीतीभूतार्थसूत्रं विभवसुखकरं रक्षणीयक्षभेव ( मंत्र धर्मं राज्यं च लब्ध्वा त्रिभुवनमहितं यत्प्रणीतं जनाः स्युः स्तुत्या देवेन्द्रवृन्दैरपि स विजयते नाभिभूरादिनाथः ॥ ८ ॥ इतियुगप्रधान प्रथमे नमस्कार मङ्गलस्रोतसि श्रीयुगादिस्तवनाष्टकनामा द्वितीयस्तरङ्गः । • 20 -- यो धर्म्मव्यवहार सङ्गतकलाः प्राक् शिक्षयन् प्राणिनो - Sशाशासीत् किल यां प्रकाशनकलां चन्द्रार्कदीपादिका स्तामद्यापि निदर्शयन्ति भुवने ते प्रत्यहं लेशतः, श्रेयो यच्छतु सादिमो जिनपतिर्विश्वेप्सितार्थप्रदः।। १ ।। इतिद्वितीयतरङ्गचूलाकल्पः श्रीयुगादिजिनाशीर्वादः । एवं नित्यनिरञ्जनाऽव्ययपदं श्रीमद्युगादिप्रभुशकालीमुनिसुन्दरस्तवगणैनू तक्रमं यः स्तुते ! सर्वाभीष्टसुखोच्चयैरविरतं स्फूर्जत्प्रमोदाद्वयो, "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy