________________ त्रिदशतरङ्गिणी 63 पद्मया सह तवेश ! जनन्या, नाममैत्र्यमदधात् कमला यत् / तेन सैव भगवन् ! जगदा-पात्रतामियमपि प्रतिपेदे // 2 // सर्वदेवतशिरोमणितां ते, यक्षराज ! वरुणाह्वय ! मन्ये / सुव्रतस्य पदपङ्कजसेवां, यः करोष्यविरतं शिवहेतुम् // 3 // नो शिवां नहि शचीं न च रम्भा, स्तौमि किन्तु भवतीं नरदत्ते ! / या निहन्ति मुनिसुव्रतभत्तया, सर्वतोऽपि मुनिसुव्रतविघ्नान् // 4 // स्तोत्रमीश ! कमठोऽहति तिर्य- प्ययं भजति योऽङ्कमिषात्त्वाम् / / तैस्तु किं नरगणैरमरैर्वा, ये समत्सरधियस्तव दूरे ! // 5 // को भवः ? किमथ विघ्नभयं स्यात् ?, किञ्च दुःखमरतिर्ननु का वा ? | कश्च तस्य जगति प्रतिकूलः, सुव्रतेश ! हृदि तिष्ठसि यस्य // 6 // सर्वकर्मविजाय स्तवनं ते, सर्वसौख्यविजयीश ! सुखं ते / / सर्वधर्म विजयी तव धर्मः, सर्वदेव विजयीत्यसि देवः // 7 // प्रार्थये तदिति नाथ ! मनो मे, चापचञ्चलं न मुनिसुव्रत ! मुश्चेत् / निश्चला वसतु तत्र तु नित्य, सर्ववाञ्छितकरी तव भक्तिः // 8 // स्तुतिमिति तनुते जिनेन्द्र ! यस्ते, मघवमहामुनिसुन्दरस्तुताः। स भवति गुणसम्पदा समस्ते, फलमिति तद्वितराचिरान्ममापि ॥९॥औप० इतेि. विश श्रीमुनिसुव्रतजिनस्तोत्रनामा विंशो मूलतश्च तरङ्गः।। अथ श्रीनमिजिनस्तोत्ररत्नम् 21 ( वसन्ततिलका ) श्रीमन्नमे ! भवरिपोर्विजयश्रियेऽहं, स्तोत्रं सृजामि भवतः करणीयमिन्द्रैः / मन्दोऽपि दृष्टचरसत्कलसम्भवायां, ___नालस्यपङ्ककलुषो हि शुभक्रियायाम् // 1 // मन्ये यदङ्गरुचिभिः परिभूतशोभ, तत्साम्यमिच्छदनलेष्वसकृत्प्रवेशः। अष्टापदं चरति शुद्धमहाक्तानि, श्रीमन्नमिः स हृदि मे स्थिरतां दधातु // 2 // "Aho Shrut Gyanam"