SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ स्तवपञ्चविंशतिका भगवन् ! प्रमितापि ते स्तुतिः सकलेष्टार्थविधायिनीति मे । कल्यन्नसियां स्वयं कलां, परमानन्दमयीं प्रयच्छताम् 11611 इति जिनभक्तिस्तवः || अथ श्रीजिनराजभक्तिमङ्गलस्तव: । २२ ( रथोद्धता ) १ यैर्भवन्ति हृदयस्थितैर्बुधा, मोहराजविजयश्रियां पदम् । तानू स्मरामि जिननाथ ! ते गुणान्, कांश्चनाऽर्थित करस्तवाध्वना ॥१॥ कामधेनुमणिपादपादयो, गौरवा जगति ये प्रतिष्ठिताः । त्वत्प्रसादजनितोच्चसम्पदां तेऽपि भान्ति पशुशर्करोपमाः यः समृद्धिनिचयोऽत्र चक्रिणो, यो भरोऽपि सुरराजशर्मणाम् । भक्तिरागनृपतेस्तव प्रभो !, तौ सदापि भजतो भुजिष्यताम् चेद्भवन्ति तव सन्निधानतोऽ-चेतनेष्वपि फलर्द्धयो द्रुषु । उल्लसन्ति भुवनोत्तराः श्रियः, सेवकेष्वपि किमद्भुतं ततः ? सन्ति यद्यपि महोदयश्रियां, साधका अपि तपोजपादयः । भक्तिरेव विभुतां तु तेऽद्भुते, तेष्ववादिषु सुबीजवत् कृषेः विश्वरक्षणत्रणस्य तेन ते, संश्रितोऽस्मि शरणं पदद्वयम् । यत्पदं भवभियः स्पृशन्ति नो, देहि नाथ ! तदनन्तशर्म मे इति जिनराजभक्तिमङ्गलस्तवः । ॥६॥ "Aho Shrut Gyanam" ॥२॥ ॥३॥ ॥ ४ ॥ ॥५॥ अथ श्रीमङ्गलशब्दस्तवः । २३ ( द्रुतविलम्बितम् ) त्रिभुवनाधिप ! मोहजयश्रिया परमसौख्यमनन्तमुपेयुषः । स्तवनतस्तव नाथ ! समीहिताः, शिवरमा विदधेऽद्य करस्थिताः ॥ १ ॥ सकललोकहितानि विधित्सता, व्यरचि यत्समयौपयिकं त्वया । मुवननाथ ! तवैव सुनाथतां, सहृदयस्तत एव न वेद कः ? ॥२॥
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy