SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ स्तोत्रसञ्चये भविआण थुणिअचरणो सामित्त देसि तिहुअणस्सावि । कप्पतरुसेविच्छिअदाणे एसो तुह सहावो सलाहुति रिद्धी भद्दकरा गहणिमित्तसउणसुरा । वति नसणचरणा तुह पयपसाएण दंसणनाणचरिते दाउ जह गोअमाइगणवणो । मित्रसुहलच्छीसहिआ विहिन तह नाह ! कुणसु ममं इय सुरनरनाहमहामुणिसुंदर संथवारिहो वीरो । सामी कुणउ पसायं नियपयसुहदाणओ अइरा सिरिआइजिणं वंदे अजिअजिणं सिरीइ दायारं । संभवमभिनंदणमवि सुमई पउमप्प चेवं वंदामि सिरिसुपासं चंदप्पहसुविहिसीअल जिणे य । सिसवासुपुज्जे विमलमणतं तहा धम्मं ४१ ॥२॥ ॥५॥ इति मङ्गलस्तोत्रम् | अथ चतुर्विंशतिजिनमङ्गलस्तवनम् १५ ( आर्या ) "Aho Shrut Gyanam" 113 11 11 811 ॥ १ ॥ ॥२॥ सिरिसंति कुंथुपहुं अरनाहं मल्लित्र्वयनिणिंदे | नमिनेमिपासना हे वंदे सिरिवद्धमाणं च इय उवीसजिनिंदा सुरिंद्रधुपया भुवणनाहा । ममर्दितु नासणचरितगुणसंपयं विउलं इय सुरनरनाहमहामुणिसुंदर संथवारिहे सययं । जो थुइ जिणवरिंदे स होइ सासयसुहसमिद्धो 11901 इति चतुर्विंशतिजिनमङ्गलस्तवनम् । एतानि सर्वाण्याच्या मूलचूलानि श्रीमुनिसुन्दरसूरिभिः कृतानि चिरं जयन्तु जयश्रीपदलाञ्छितानि ॥ ॥३॥ 11811
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy