SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ स्तव पञ्चविंशतिका मम देवाधिदेवोऽयं, प्रभुरेको भवे भवे । भूगाद्देयाच्च कल्याण-मचिराच्छाश्वतं परम् 11911 इति मङ्गलशब्दार्थस्तवः । अथ सकलजिनस्तवनम् ५ ( बैतालीयम् ) त्रिजगत्प्रभुता प्रतिष्ठितं, सकलान्तद्विषतां जयश्रिया । 吃 भुवनोपकृतिक्षमं स्फुरत्सदनन्तातिशयं जिनं स्तुवे ॥१॥ सततं विषयानुचिन्तना-चितदुष्कर्ममलाssविलं मनः । मम नाथ ! तव स्तवामृत-हृदमग्नं विशदीभवत्वदः तपसा विविधेन योगतः परमाच्चापि यदर्यते बुधैः । तदनन्तचतुष्टयात्मकं परमं ब्रह्म तत्र स्तुतेर्वशम् मदनाद्यरिशल्यनिर्गमे त्वद्यस्कान्त निभानुचिन्तनात् । अचिरान्मम विन्दतां सुखा-द्वयमात्मा तव शत्रर्णिकाम् शरणं मुत्रनार्थितप्रदः, परमैश्वर्यमत्वमेव मे । कलुषोऽस्मि यदीश ! दुष्कृतै स्तदपि प्रापय मां निजां श्रियम् इति सकलजिनस्तवनम् ॥५॥ संस्तुतिस्तव विभो ! नृक्ताद्याः, सम्पदो वितनुते कियदेतत् ? । तां त्रिलोकातामपि दत्ते, याऽनुभूतिविषयो हि तत्रैव ३५ एकशोsपि जिन ! यत्र पुष्करावर्त्तष्टय इवाभस्तव । सुप्रसादमधुरा दृशो भवेत्, तत्र शस्यकमलोद्भवश्चिरम् संस्थिते त्वयि हदीश ! नराणां, दूरमेव विपदः खलु यान्ति । किं हि तिष्ठति सुतं विनताया, मन्दिरे फणभृतो मन्ति अथ श्रीयुगादिदेवस्तवनम् ६ ( स्त्रागता ) श्रेयसां पद ! जिनेन्द्र ! जय श्री - नाभिनन्दन ! जगत्त्रयबन्धो ! | भव्यलोचनसुधारसत्रर्थिन्, हर्पतः स्तुत ! नरेशसुरेशैः "Aho Shrut Gyanam" ॥२॥ ॥३॥ 118 11 BE ॥२॥ ॥३॥ #181
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy