SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ सञ्चयः ३१ स्वस्तश्युतिः श्रावणकृष्णपक्षे, तम्यां नवम्यामरिहस्य यस्य । तं कुन्थुनाथं नृपसूरराज्ञी-श्रीपुत्रमाराधयत त्रिकालम् ॥८९॥ इन्द्रवज्रा श्रावणस्य सितया द्वितीयया, सिंहवद्य इह मेघभूपभूः ।। मङ्गलोदरदरीमवातरत् , सन्मति स सुमतिस्तनोतु नः ॥९०॥ रथोद्धता पञ्चमी नभसि मासि मिता सा, मानसं मुदमवापयतान् मे। नेमिनोन्नतिमनीयत यस्यां, जन्मना यदुकुलं निनकेन ॥११॥ स्वागता यः प्रावाजीत् श्रावणे शुक्लषष्ठयां, मुक्त्वा राज्यं राजमत्या सनाथम् । नेमिः स्वामी श्यामलच्छायकायो, मायामुक्तं स्वं पदं स प्रदेयात् ॥९२॥ शालिनी अश्वसेनतनयं विनयेना-नौमि कामितफलाप्तिसुरद्रुम् । श्रावणस्य विशदाष्टमघस्ने, यो विमुक्तिसुखसङ्गममाप ॥९॥ स्वागता धोर्यश्चयुत्वा श्रावणे पौर्णमास्यां, पद्माकुक्ष्यम्भोरुहे हंसति स्म । देवः स श्रीसुवतः स्वांहिप , नित्यं दद्याच्चञ्चरीकवतं मे ॥१४॥ शालिनी । श्रावणः १० भाद्रमास्यऽसितसप्तमीदिनं, स्यान्न कस्य ननु सम्मदास्पदम् ? ! यत्र षोडशजिनो दिच्यु(श्च्य)व, मोक्षमष्टमजिनोऽप्यवापतुः ॥९॥ रथोद्धता भाद्राष्टम्यां बहुळगतायां, स्वर्गाद्भूमौ समवततार यः । स श्रीमान् जयति सुपार्थः, पृथ्वीसूनुः कनकनिभाङ्गः ॥९६॥ मत्ता । शुक्लनवम्यां भाद्रपदस्या-गाधभवाब्धेः पारमगाद्यः । भानुसमानं भुवनालोकं, श्रीसुविधि तं ध्यायत धन्याः ॥२७॥ रुक्मवती । भाद्रपद: ११ अमाऽपि सूद्योतमयी कथं न, तिथिः पवित्राश्चिनमाप्तसत्का। यत्रोदगान्नेमिनि केवलार्कः, समप्रकर्मावरणाऽभ्रमुक्तः ॥२८॥ उपजातिः तद्युक्तमेवाश्विनपौर्णमासी, यदुज्ज्वला सर्वजनैय॑गादि । नमे(लोकागमनेन यस्यां, महोमयी ! द्राग्निखिलाप्यऽभूद् भूः ॥१९॥ उपनातिः । आश्विनः "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy