SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ सञ्चयः राधमाससितपक्षगता सा, द्वादशी शमयताद्दरितं वः । श्रीमती वसुमती विमलम्या-भूद्दिवच्यवनपर्वणि यस्याम् ॥६९। स्वागता त्रयोदशीमाधवमाससत्का, सित सतां संतनुतां मतिं सा । * यत्राजितः श्रीजितशत्रुभूप-कुले झुलोकादुपपादि देवः ॥७ ॥ उपजातिः वैशाखः । ज्येष्ठे मासे कृष्णे पक्ष, षष्ठयां गर्भोत्पत्तिर्यस्य । विष्णो रायाः कुक्षौ देवं, श्रेयांसं तं नित्यं सेवे ॥७१॥ विद्युन्माला ज्येष्ठाष्टम्यां कृष्णपक्षे यदीयं, जज्ञे जन्माऽऽखण्डलश्रेणिपूज्यम् । श्रीमन्तं तं सुत्रतं तीर्थनार्थ, पद्मासूनुं नूनमाराधयामि ॥७२॥ शालिनी ज्येष्ठमासनवमी दिनसिद्ध, श्रीसुमित्रनरराजतनूजम् । कूर्मलाञ्छनमतुच्छतमाल-च्छायकायमपमत्सरमीडे ॥७३॥ स्वागता ज्येष्ठमासबहुलत्रयोदशी-जातजन्म महनिर्वृतिक्षणः । प्रार्थितार्थघटनासुरद्रुमः, शान्तितीर्थपतिरस्तु शान्तये १७४॥ रथोद्धता नमत शान्तिजिनं कनकाति, दुरितसन्ततिशान्तिकहेतवे । बहुलपक्षगशुक्ल चतुर्दशी, व्रतमहारमया यमरीरमत् द्रुतविलम्बितम् ज्येष्ठमासि प्सितपञ्चमी तिथौ, मौक्तिकं फलमुपायत् किल । ज्ञानलक्ष्मिसमलङ्कृतेः कृते, यः स धर्म निनराड् विजेजिताम् ॥७॥ रयोद्धता ज्येष्ठस्य शुक्ला नवमीतमी यं, दिवोऽवतार्याऽऽर्यममू मुदतक्ष्माम् ।। श्रीवासुपज्यो वसुषज्थसूतु-निनः प्रनालद्युतिरेष जीयात् ।।७७॥ उपनातिः द्वादश्यां सितशुक्लमासगायां, जन्मानायत यस्य विश्वशस्यम् । श्रीपृश्वीनृपतिप्रतिष्ठमनुः, स सतां यच्छतु वाञ्छितं सुपार्श्वः ॥७८॥ . औपच्छन्दसिकाऽपरान्तिका * वरं वृणीने म्म चरित्रलक्ष्मी-र्यस्यां प्रशस्य विमलं सुरेशैः इति प्रत्यन्त "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy