SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ सञ्चयः विमलधर्म जिनेश्वरयोर हो !, जनिमहोऽजनि यत्र महाद्भुतः । सुविशदा तपसोऽस्तु तृतीयिका, तिथिरसौ शिवसौख्यनिबन्धनम् ॥ ३० ॥ द्रुतविलम्बितम् २५ पक्षे वलक्षे तपसश्चतुर्थी - दिने मुनित्वं प्रतिपन्नवान् यः । श्यामाङ्गभूः श्रीकृतवर्म भूप-कुलप्रदीपो विमलः स जीयात् ॥३१॥ उपजातिः जितशत्रु क्षितिपालला लिताऊं, विजयाकुक्षिसरोजराजहंसम् | अजित माघसिताष्टमीन्द्रवृन्द- प्रकृतप्राज्यजनुर्महं महामि ॥३॥ औषच्छन्दसिकाऽपरान्तिका माल्य शुक्लनवमीदिवसे विसृज्य, राज्यं चरित्रकमलामुररीचकार । यः स्वर्ण वर्णवपुरङ्कगहस्तिमलः, शैवं सुखं स तनुतामजितो जिनो नः ॥ ३३ ॥ वसन्ततिलका तपोद्वादशीवासरे शुक्लपक्षे, परिव्रज्य निर्ग्रन्थनाथो य आसीत् । जिन संवरक्ष्मापजन्मा तुरीयः, स आर्यस्तपो वर्यवीर्य वितर्यात् ॥ ३४॥ भुजङ्गप्रयातम् माघमासविशदत्रयोदशी - वासरे समजनिष्ट यो व्रती, भानुभूपतिकुलाभ्रभानुमान्, धर्मतीर्थकर एष शर्मणे 113411 रथोद्धता | माघः ४ फाल्गुने बहुलषष्ठवासरे, ज्ञानरत्नमुदपादि पञ्चमम् । यस्य शस्यमहिमाम्बुधैर्दधे, तं सुपार्श्वजिनमात्ममानसे || ३६ || रथोद्धता | सप्तमाष्टमजिनावत्रापतुर्यत्र मुक्तिपद केवल श्रियौ । फाल्गुनस्य शितिपक्षसप्तमी, सा प्रमोदपदवीं न कं नयेत् ? "Aho Shrut Gyanam" ॥३७॥ रथोद्धता तपस्य मासस्य सिते तरस्यां, जातं द्युलोकच्यवनं नवम्याम् । स्वबोधये श्रीसुविधिं जिनेन्द्र, ध्यायामि शुद्धात्मवपुः स्वरूपम् ॥३८॥ उपजातिः
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy