SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ सञ्चय: अथ साधारणः श्रीजिनकल्याणकस्तवः २ (उपजातिः) कल्याणकारीणि जिनेश्वराणां, पञ्चापि कल्याणदिनानि वन्दे । आह्लादिताशेषजगज्जनानि, महोत्सवाद्वैतरमामयानि ॥१॥ हारप्रक्लप्तोत्सववन्दनप्रसू-सुस्वप्ननिध्यागमसचितोदयम् । गर्भागमाख्यं निखिलार्हता सतां, कल्याणकं यच्छतु मोदमादिमम् ॥२॥ जगत्त्रयोद्योतनमिन्द्रनिर्मिताभिषेचनं नारकलोकशर्म च । इत्यादिभावैर्मुक्नाद्भुतैर्युत, श्रीजन्मकल्याणकमर्हतां स्तुमः ॥३॥ संवत्सरोत्सर्जनविश्वतोषण-लॊकान्तिकामर्त्यप्तभक्तिभाषणैः । सम्प्राप्तशोभं शित्रिकादिकैस्तथा, जिनेन्द्र ! दीक्षादिनमस्तु नः श्रिये ॥४॥ चतुनिकायामरनिर्मितस्फूरत्-सत्प्रातिहार्यातिशयर्द्धिवन्धुरम् । साऽलोकलोकाकलनैककौशले, हेतुर्जिन! ज्ञानदिनं सुखाय नः ॥५॥ ऐकान्तिकात्यन्तिकसौख्यभाजनं, ज्ञानाद्यनन्तर्द्धिचतुष्टयान्वितम् । येष्वहतां सिद्धपदं बभूत्र तान् , स्मरामि निर्वाणदिनान्मुदा सदा ॥६!! तीतादिकालत्रितयेऽखिलाहता, श्रीभारतैरावतभाविनां सना । गर्भादिकल्याणकाञ्चके ध्रुवान् , स्मरामि मासोडुतिथीन् यथाक्रमम् ॥७॥ कल्याणकानामिति ये नवं स्तवं, दिने दिन पापठति प्रमोदतः । तेषामशेषाः सुखसम्पदोऽद्भुता, भवे भवे बोभुवति प्रभास्वराः ॥८॥ इति साधारणः श्री जिनकल्याणकपञ्चकस्तवः । कृतिः श्रीसोमसुन्दरपूरिपादानामियम् ।। ... श्रीजिनकल्याणकदिनस्तुतयः (३) यहोगतः शम्भवतीर्थनाथः, सत्केवलोद्योतरमामवाप । मा पञ्चमी कार्तिकमास आसीत , श्यामापि शुक्ला सुतरां कयं न ? ॥१॥ इन्द्रवज्रा "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy