SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ सम्वयः मया भाग्ययोगेन दीपोपमान स्त्वमद्याऽसि दृष्टो गुणैर्दीप्यमानः ॥१२॥ तयाऽऽलोकनादेव मे देव ! कष्टं, समग्रं जिन ! स्तम्भनाधीश ! नष्टम् । प्रभातेऽथवा भानुबिम्वेपि दृष्टे, तमोजालमा किमु स्थातुमीष्टे ? ॥१३॥ गुणागार ! संसृत्यरण्यान्तराले, . भवानन्यतीर्थावलीवृक्षजाले । मयेतस्ततो भ्राम्यता सार्थनाथ !, शिवाध्वन्यवापे भवोधाग्निपाथः ॥१४॥ सुपर्वद्रुमस्वर्गवीकामकुम्भ स्फुरद्देवरत्नादिका अप्यदम्भम् । न भावा विभो ! दुर्लभाः किनत्वपापं, त्रिलोकीतले शासनं ते दुरापम् ॥१५॥ तथाभव्यताऽऽदित्यकान्तिप्रयोग प्रबुद्धेषु विध्वस्तरागादिरोग !। सतां मानसाब्जेषु खेलत्सहेलं, प्रभो ! भृङ्गसि श्यामलाङ्गाऽनुवेलम् ॥१६॥ त्वदीयोरुमाहात्म्यवन्नाममन्त्र स्मृतेरप्यनन्ता द्भुतज्ञानसत्र ! । करिव्याघ्रसिंहोरगारातिभूता धीतिः क्षणात क्षीयतेपि प्रभूता ॥७॥ भवापारवारांनिधौ विश्वनेत महादु:खनीरेऽन्तरङ्गारिजेतः ! । नृणां मज्जता तारणायोरुकाष्ठ तरण्डायते शासनं ते गरिष्ठम् ॥१८॥ "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy