SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ "सत्यं सत्यम् , एतादृशः काटिक एवातम् । orchard Dharagiri the trees त्वमेवायं धन्यो यस्वेत्थ शर्माति।लयि दुश्मा wherect were covered with gold, The ! जीवितं सफलम् । चिरं राज्य मुङ ।" minister having performed auspicious ceremonies, both entered the palace. Madanavarman showed himn Siddhaná tla, on his part, was his attendants, his treasury, his wooder-struck like a villager on peri worship-room and the like. Their . ceiving the charm that prevailed there. friendship was enhanced. His mind experienced great astonishwent at the varieties of the dinner and . the like. Shri Mahavir Jain Aradhana Kendra ---. . - - -- For Private And Personal Use Only www.kobatirth.org 195 राज्ञा मदनभ्रमेण तुष्टेन राज़ो अष्टदिशरिका विच-' (p. 92:) विंशत्युत्तरं पात्रशतं स्वागसेवकं । (p. 25:) मासान्ते मुस्कलापयामास । राज्ञा हरत्य क्षणाः सुलक्षणा रूपयौवनवत्यः सुशकारिताः समषिताः। सिद्धराजाय व्यतरत । तेन प्रीता जयसिंहदेवः वादीन्युपदौकितानि । जयसिंहदेवस्तु पात्राटक यथाचे। गृहीत्वा निर्मत: 1 सुरवासनाधिरूढा बज्रपञ्चराच्छा- । मेन्यं गृहीत्वा धारा जित्वा पत्तनमणहिल्लपुरं ! नृऐणापितम् । राजा मुकलाप्य पत्तनोपरि वलिनः । दिता: प्रतोलीतारे समागताः । तदा १६ सुवर्णमय-: प्रविष्टः । तेषां १२० मध्याद पथि मृतं मार्दवाद, ! पात्राटक यावत्पुरप्रतोल्यामागतं मुखासनादि संहत्य..... पुत्तलिकाभिदोरकसनारेण जल्पितम् । “युवं गुजर- शेषं पत्तने प्रविष्टम् । पसनप्रवेशोत्सवे श्रीपाल-तानिगमे उक्तम्-अग्रे पत्तनं क?। जनैरुतम्-'पत्तन राज्ञो दत्ताः ।" तदा पण हृदयस्फोटो जातः । । कविना सिद्धराजोपश्येकना दूरे' इति श्रुत्वा पण्णां यसको जाता तोडयो मायूराणी पेधूराणी द्वे गृहीते । राजा श्रीजयसिंह पर्याच्छादनं दत्तम् । द्वयं जीवितम् । तत्रपेण सह क्रमेण देवो विजययात्रानन्तरं कुशलेन श्रीपत्तने समागतः। Then are quoted two verses. पत्तने प्राप्तम् । माऊ नान एकस्याः , परस्था: पेथू । प्रवेश जातः । श्रीमदनभ्रममहाराजाप्रबन्ध: ।। एवमन्यैरपि गणितानि ॥ इति मदनवर्मप्रबन्धः ॥ । अद्यापि माउहराणि पेथूहराणि च पात्राणि भूयन्ते । एवं ओजयसिंहदेवः कान्तीं गत्वा समागतः ॥ इति मदनमझनृपतेर्जयसिंहदेवस्य प्रीतिपबन्धः ॥ Acharya Shri Kailassagarsuri Gyanmandir
SR No.009675
Book TitleLaghu Prabandh Sangraha
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages309
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy