SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ For Private And Personal Use Only I 3 simha seul one of his ministers with him to examine the correctness of the bard's statement, The minister returned and reported to the king thus: T " अवधारय स्वामिन् ! गतस्तश्राहम् दर्शितं भट्टेन तत्पत्तनम् । तदा वसन्तमासोत्सवस्तत्र प्रवर्त्तते । गीयन्ते वसन्तान्दोलकादिरागेगीतानि । भ्रमन्ति दिव्यशद्वारा नार्यः । मकरध्वजलान्तिमुत्पादयन्तो विलसन्ति युवानः । क्रियन्ते प्रतिरथं उष्टनानि यक्षकः । प्रासादे प्रासादे सीतानि । देवे देवे महापूजा भोजनवारा: साराः प्रतिसदनम् । राजकीयसत्राकारे तु दालिकूराव स्रावणानि मुस्कलाभि न मुच्यन्ते किन्तु गत्तायां नियन्यन्ते तदा घण्टो हस्ती निमज्जति । राजाश्ववाराः परितः पुरं अमन्तो वीटकानि ददते लोकाय । कर्पूरै लिपर्वोदयः । रात्री विपणन् वणिजो न संबृणन्ति, उद्घाटन् विमुञ्चन्ति प्रातरागस्योपविशन्ति । एवं नीतिः । व्यवसायोऽप्याचारमात्रेणव [ तत्र देशे लोहखानिवत्वरूप्यखानीवैदन्ति तेन सर्वः कोऽपि ] सिद्धार्थत्वात् । राजा तु कीदृगध्यास्ते, मया स न दृष्ट: । इदं तु श्रुतम् - स नारीकुञ्जरः सभायां कदापि नोपविशति । केवल • हसितललितानि तनोति । प्रयक्ष इन्द्रः । " 4 400 Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
SR No.009675
Book TitleLaghu Prabandh Sangraha
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages309
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy