SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [अथ कुंआरीराणाप्रबन्धः ॥ ८॥] फीडीमङ्कोडीनगरे कूआरीराणाको राज्यं करोति । रात्रौ १६ स्त्रियः १० सुवर्णघर्घरकान् करे बवा पादौ चम्पन्ति यावता निद्रा समेति । यावता जागर्ति वीणावंशादिकान लात्वा गायन्ति । प्रहरचतुष्कम् एषा राज्यस्थितिः । कस्मिन् दिने पाश्चात्यप्रहर १ सम्ये इवधनिः श्रुता । जागरितः । तास पाचे पृष्टम् । “ किं श्रूयते !" ताभिरुक्तम् । " सोरटीया सोमनाय नेपालपाशुपति । अनन्तसेन रामसेनं प्रति यानां यान्ति ॥" गाशा गदिनम् । " अनुमपि मास्यामि ।" शुभदिने चलितः । सुराष्ट्राया उपरि चलितः । श्रीपत्तनमध्ये भूत्वा चाण्डसमागरिमरे गतः । तत्र व्यवहारी कश्चित् सरः कारयति । तस्य समीपे राज्ञा १२. रत्नानि कृष्णवस्त्रेण बन्धयित्ला एकान्ते अप्पितानि । राजा यात्रां कृत्वा बलितः । याचितानि रत्नानि । तेन व्यवहारिणा न दत्तानि । झकटको जातः । श्रीजयसिंहपार्थे आगतौ । न मानितम् । दिव्यं सरसि कृतम् । “ यदि मया गृहीतानि तदा जलं मा तिष्ठतु ।" सरः स्फुटितम् । जलं गतम् । अद्यापि फटेलाउ प्रसिद्धं विद्यते । राजा जयसिंहदेवन्तुष्टः । याचित्ला सहस्रलिङ्गविशापता" च याचिता" राज्ञा दत्ता ! नतः सर उपकण्टे देशान्तरकुटी कारिता | चिरकालं तपस्तप्त्या स्वर्ग ययौ । ( इति ] कुंआरीराणाप्रबन्धः ॥ ८ ॥ स. याचिताः ॥. ३७५. ३७१३. स्त्री. ३७२. दलितः. ३७३. सहनलिंगविशापं. सरःउपकंठे. . कूआरी . For Private And Personal Use Only
SR No.009675
Book TitleLaghu Prabandh Sangraha
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages309
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy