SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [अथ विक्रमादित्यपञ्चदण्डच्छत्रप्रबन्धः ॥३॥] श्रीविक्रमादित्यस्य पांचदंडीया छत्रसम्बन्धो लिख्यते ॥ अन्यदा उज्जयिन्यां श्रीविक्रमादित्यो राजपाटिकां कृत्वा यलमानो नगरमध्ये गच्छकसेर्या अग्रे आगच्छन् शृणोति । सेाः परिसरम् एका स्त्री प्रमार्जयती स्थिता । सदा एकया गवाक्षस्थया पृष्टम्- " रे कथं स्थिता?" तयोक्तम्--" राजा समायाति ।" पुनः गवाक्षस्थया कथितम् । “न दीटर युगर 1 जाणे पांचदंडीई छत्र धरावइ छह !" एतत् श्रुत्वा स्वायासे गत्वा तम्या आकारण प्रहितम् । तद्वद्वाः समागताः । राजा व पितः । राजा पृष्टम्--- " पांचदंडिकं छत्रं कुर्वन्तु ।" . "तत्कृते कुर्मः यो अस्मदीयवीतानि पंच करोति ।" राज्ञोक्तम्- " अहं करिष्यामि ।" " ततः कृत्वा समर्पयिष्यामः ।" राजा बदति । " कथ्यताम् । " [१] ताः कथयन्ति । “प्रथमम् एतां स्त्रियं फलहकत्रयेण जिल्ला परिणय ।" सा समेता सशृङ्गारा सखीवृता । राजा न जयति । को दिवसो जातः । द्वितीयदिनमध्यभवत् । तस्य रात्रौ तस्मिन् पाटके गत्वा विलोकितम् । सहर्ग बदन्ति | " राज्ञो विभाते हारिभविष्यति।" तत् श्रुत्या विखिन्नो नगरान्निर्गतो यक्षभुवने गतः । तावता यक्ष आयातः । पृष्टम् । " कोऽयं पथिकः ?" २०४. लिष्यते, २०५. एकदा, २०६. स्त्राआवासे. २०५. विताने. २०८. समापयिग्यामि. २०९, राजोर्विभातेहारिभविष्यति. For Private And Personal Use Only
SR No.009675
Book TitleLaghu Prabandh Sangraha
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages309
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy