SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra For Private And Personal Use Only | शाकुनिकेमोक्तन् । “ प्रभाते अस्या | were not happy as the | वीक्ष्य व्यजिज्ञपन् राई : तेनोक्तम्-अस्याः स्तोत्र नृपो निकेन बहिनिकांत: 1 ततः गर्भो राजा भविष्यति ।" king had no successor भाव्यस्यारत्वत्पदे गतः ।, भाशी! शाकुनिकेनापन्नसत्वां यमपि | to protect the kotidha कामिनी काउभारवाहिनीमुद्दीvajakalakula city. Per- | श्यास्याः सुतस्तव राज्ये suading the king to . मविता एवं जगाद । marry again for pro- । geny, they went to the : ! sakenāgåra with one of the chief astrologers on the day when the ! sun entered the con- : stellation Pusya. कामपि । दुर्गतनिम्बिनीमासनप्रसवां कामभारवाहकत्ति शिरोविरूदगी. मालोक्य शकुनविन तामक्षतादिभिभ्यर्चयन् तैः किमेतदिति पृष्टः । प्राइ- "य: कश्चिदस्या आधाने पुत्रः स एवात्र नृपो भात्री, चेद्बृहस्पतिमा प्रमाणामे "त्यसम्भाव्य वृत्तान्तममुममन्यमानाः मानोन्नद्वार पर न्याय स्थायस्थित । लस्वरूप निवेदितवन्तः । 73 www.kobatirth.org 10 ! मा यो रानातलारपाश्वत् गायोअथ खंद दुग्मना ना आप्त- राज्ञादिया सगर्भत्र राजा आरक्षक आवेट:- (p.85) । क्षेपिता : तस्मिन् समन मा पुस्तां मत्तांपूर्गक, प्रारभ्य | सा इन्तु नगगा। यदनां पठनं पुरादहनावा | ततो विषिष्य पण मनसा · गृहीता। भयभीता, वनमध्ये | माणामि देवतं स्मरेत्यभिहिते सा/गत्ते पिता कायचिन्ता- गत्तयां क्षिप | सा तलारेण । राजा सा गत्यां क्षेपिता । : मुतत्सतिगा। पूर्व हाणानां - मयन्याला प्रदोषकाले याय- | व्या नात्तस्नादः हेनिन !.५। ' नृपादेशाबनाता । तयोक्तम् । नया प्रम्य बालो मुक्तः । Acharya Shri Kailassagarsuri Gyanmandir
SR No.009675
Book TitleLaghu Prabandh Sangraha
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages309
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy