SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ शब्दरत्नाकरे संपातपाटवे झम्पा झम्पोऽजस्रे तु संततम् ॥ ६४ ॥ सततं चानवरता - ऽविरते स्यादनारतम् । सङ्कले वाकुलं कर्णि समाभ्यां कीर्णमित्यपि ॥६५॥ भरिते प्राणं पूर्ण च पूर्ते पूरितं छादितम् । 2 छन्नम् त्यक्ते विधुतवद्धूतम्, विन्नं विचारिते ||६६|| वित्तं च, पिहिते छन्नं छादितं संवृताऽऽ-वृते । अपवारित-संवीते पिधाने व्यवधानवत् ॥ ६७ ॥ व्यवधाऽन्तर्द्धिरन्तर्द्धा, नाऽऽद्दते मैत- मानिते । अवादवज्ञायां हेलाऽवहेलमबहेलया ॥ ६८ ॥ असुक्षणमसुर्क्षणमसूक्षणमसूक्षणम् । ९२ कम्पिते तु धुतं धूतं प्रेङ्खोलितं च प्रेङ्खितम् ॥६९॥ अन्दोलने भवेद् दोला प्रेङ्खा प्रेङ्खोलनं समे । दोलके मता दोलेरिते निष्ट्यूतमार्त्तठम् ॥ ७० ॥ नुन्न-नुत्ते, मुषिते तु मूषितम्, गुणिते पुनः । आहताऽ नाहते मृषार्थके ताडितकेऽपिच ॥ ७१ ॥ तेजिते निशातं शातं निशितं शितमित्यपि । वृते तु वृत्त-वावृत्ते, ह्रीतं ह्रीणं च लज्जिते ॥७२॥ दग्धे तु प्रुष्टं प्लुष्टं च तष्टं त्वष्टं तनूकृते । छिद्रिते वेधितं विद्धम्, विलीने विद्रुतं द्रुतम् ॥७३॥ तन्तुसन्तते स्यूतो- ते ऊतं स्यूनं च स्योनवत् । , १ संकीर्णम्, आकीर्णमिति । २ अवमतम्, अवमानितं च । ३ ठकारसहितमित्यर्थः । "Aho Shrut Gyanam"
SR No.009673
Book TitleShabda Ratnakar
Original Sutra AuthorSadhusundar Gani
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherJain Shwetambar Sangh Rangun Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy