SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ३४ गाथासहस्री। होति ॥ ५४० ॥ ( पं. गा. ७९८ ) ॥ पत्तगठवणं १ तह गोच्छओ अ२ पायपडिलेहिणी ३ चेव । तिण्हपि ऊ पमाणं, विहत्थि चउरंगुलं चेव ।। ५४१ ॥ (पं. गा. ७९९) ॥ जेहि सविया न दीसइ, अंतरिओ तारिसा भवे पडला। तिष्णि व पंच व सत्त वा, कयलीपत्तोवमा सुहमा (लहुया)॥५४२॥ (पं. गा. ८०३)॥ गिम्हासु तिन्नि पडला, चउरो हेमंत पंच वासासु ! उक्कोसगा एए एत्तो पुणमज्झिमे वोच्छं॥५४३॥ (पं. गा.८०५)।। अड्राइज्जा हत्था दीहा बत्तीसगुला रुंदा । बिइअं परिग्गहाओ, ससरीराओ उ निष्फन्नं ।। ५४४॥ (पं. गा.८८६)॥ माणं तु रयत्ताणे, भाणपमाणेण होइ निष्फन्नं । पायाहिणं करितं, मज्झे चउरंगुलं कमइ ।। ५४५॥ (पं. गा. ८०८) ॥ कप्पा आयपमाणा, अड्डाइज्जा उ आयया हत्था । दो चेव सुत्तिआ, उन्निओ तइओ मुणेअबो ।। ५४६ ॥ (पं.गा. ८१२)॥ बत्तीसंगुलदीहं, चउवीसं अंगुलाइ दंडो से । सेस दसा पडिपुन्नं, रयहरणं होइ माणेणं ।। ५४७ ॥ (पं. गा. ८१४) ॥ चउरंगुलं विहत्थी, एअं मुहणंतगस्स उ पमा । बीओ वि अ आएसो, मुहापमाणाउ निप्फनं ॥ ५४८ । (पं. गा. ८१६)। जो मागहओ पत्त्थो, सविसेसयरं तु मत्तगपमाणं । दोसुवि दश्वग्गणं, वासावासे अ अहिगारो ॥५४५॥ (पं. गा. ८१८)॥ दुगुणो चउम्गुणो वा, हत्थो चउरस्स चोलपट्टो उ । थेरजुवाणाणऽहा, सण्हे थुल्लंमि अविभासा ॥ ५५०॥ (पं. गा. ८२१) ॥ कमढपमाणं उदरप्पमाणओ संजईण विष्णेअं। सइगहणं घुण तस्सा, लहुसगदोसा इमासिं तु ।। ५५१ ॥ (पं. गा. ८२४ ) ॥ दोनि तिहत्थायामा, भिक्खट्टा एक एक उच्चारे । ओसरणे चउहत्था, निसण्णपच्छायणे मसिणा ।। ५५२॥ (पं. गा. ८३१) ।। पीढग-निसिज-दंडग; पमजणी घट्टए डगलमाई । पिप्पलग सूइ नहरणि, सोहणगदुगं जहण्णो उ ॥ ५५३ ।। (पं. गा. ८३४ ) ।। [एताः त्रिंशद्गाथाः ३० श्रीपञ्चवस्तुके ॥] ओअण १ जण २ पाणग ३, आयामु ४ सिणोदगं ५ च कुम्मासा ६ डगलरा ७ सरक्ख ८ सूई ९, पिप्पलमाई १० उ उवओगो ।। ५५० । [श्रीपिण्डनियुक्तौ गाथा ३७-१७ पत्रे ॥] जह कारणं तु तंतू, पडस्स तेसिं च हुँति पम्हाई । नाणाइतिगरसेवं, आहारो मोक्ख नेमस्स ॥५५१॥ [इति पिण्डनियुक्ती गा० ७०-२८ पत्रे ] निच्छयनयस्स चरणायविघाए नाणदंसणवहोऽवि । ववहारस्स उ चरणे, हयमि भयणा उसेसाणं५५२ [पिण्डनियुक्तौ १०५-४२ पने] आणाए चिअ चरणं, तभंगे जाण किं न भग्गति ? । आण च अइक्तो, कस्सा एसा कुणइ सेसं ॥ ५५३ ॥ जो जवायं न कुणइ, मिच्छद्दिठी तओ हु को अन्नो । यड्ढे अ मिच्छत्तं, परस्स संकं जगेमाणो ॥ ५५४ ॥ [इति गाथाद्वयं 'निच्छय०'गाथा वृत्तिगतं ६९ पन्ने] १-पात्रस्थापनम् ऊर्णमयं, तथा गोच्छकश्च पात्रप्रतिलेखनी चय मुहपोत्ती, एतेषां त्रयाणामपि प्रमाणे प्रस्तुतं वितस्तिश्चतुरमुलं चैव षोडशाङ्गुलानीति ॥५४१॥२-'जे हि०' यैः सविता आदित्यो न दृश्यते अन्तरितः सामान्येन तादृशानि भवन्ति स्वरूपेण पटलानि तानि च त्रीणि वा पञ्च या सप्त वा, कालापेक्षया कदलीगर्भापमानि मसृणलक्ष्णानि लघूनि बहुलकानीति गाथार्थः ॥५४२॥ -'गिम्हासु०' रसमान्येन तादृशा भवन्ति खरूपेण पटलानि तानि च त्रीणि वा, ग्रीष्मेषु सर्वेष्वेव त्रीणि पटलानि भवन्ति कालस्यात्यन्तरूक्षत्वाद् द्रुतं पृथिवीरजःप्रभृतिपरिणतेः, तेन पटलभेदायोगादिति, चत्वारि पटलानि हेमन्ते कालस्य स्निग्धत्वात् विमर्दैन पृथिवीरजःप्रभृतिपरिणतेः, तेन पटलभेदसंभवादिति, पञ्च वर्षासु सर्वाखेव पटलानि भवन्ति कालस्यात्यन्तस्निग्धत्वात् अतिचिरेण रजःप्रभृतिपरिणतेः, तेन पठलभेदयोगादिति, 'उत्कृष्टान्येतानि' तत् स्वरूपापेक्षया चेहोत्कृष्टत्त्वपरिग्रहः, अत्यन्तशोभनांने पटलान्येवं भयन्ति अनः गुन: अत ऊर्द्ध मध्यमानि स्वरूपेण पटलानि यावन्ति भवन्ति तावन्ति वक्ष्य इति गाथार्थः ॥ ५४३ ।। "Aho Shrut Gyanam"
SR No.009671
Book TitleGathasahastri
Original Sutra AuthorSamaysundar
Author
PublisherZaveri Mulchand Hirachad Bhagat Mumbai
Publication Year1940
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy