SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ गाथासहस्री। आयरिए गच्छमि अ, कुलगणसंघे अ चेइअविणासे । आलोइअपडिकतो, सुद्धो नं निजरा विउला ॥ ४७६॥ [श्रीबृहस्कल्पभाष्ये ३ खण्डे गा० २९६३-८३० पत्रे ॥] मुल्लं विणा जिणाणं, उवगरणं चमरछत्तकलसाई । जो वावरेइ मूढो, निअफजे सो हवइ दुहिओ ॥४७७ ॥ नीअगो खवे कम्म, उच्चगो निबंधई [ए] | सिढिलं कम्मगंठिं तु, वंदणेणं नरो करे ।। ४७८ ॥ [इदं गाथाद्वयं श्रीरखशेखरसूरिकृते श्राद्धविधिप्रकरणे ७९ पत्रे ॥] गुरुवंदणमवि तिविहं, तं फिट्टा १ छोभ २ बारसावत्तं ३ । सिरिनमणाइसु पढमं १, पुण्णखमासमणदुगि बीअं ॥ ४७९ ॥ तइअं तु वंदणदुगे ३, नमिहो आइमं सयलसंधे । बीअं तु दसणेण य, पयहिआणं च तइअंतु ॥ ४८०॥ इदं गाथाद्वयं भाष्यसरकं श्राद्धविधिप्रकरणे ॥] अविसहणाऽतुरिअगई, अणाणुवत्ती अ अवि गुरूणपि । खणमित्तपीइरोसा, गिहिवच्छलया य संचइआ ॥ ४८१ ।। बृहकल्पभाष्ये संपाइमरयरेणू, पमजणट्ठा वयंति मुहपोत्तिं । नासं मुहं च बंधइ, तीए वसहिं पमजतो ॥४८२।। [इति पूजापञ्चाशके ॥] आययणं निस्सकडं, पक्षविहीसुं च कारणे गमणं । इअराभावे तस्सत्ति भावबुद्धृित्यमोसरणं ॥४८३।। पूरिति समोसरणं, अनासइ निस्सचेइएसुं पि । इहरा लोगविरुद्धं, सद्धाभगो असहाणं ॥ ४८४ ॥ ., [ इति चैत्यवन्दनकुलकवृत्तौ ४९ पत्रे ॥ तित्थयरो चउनाणी, सुरमहिओ सिझियावे य धुवम्मि । अणिगूहिअबलविरिओ, सवत्थामेण उज्जमई ॥ ४८५॥ [इति तपागच्छीयश्रीरतशेखरसूरिकृते श्रीआचारप्रदीपे ॥] पाणीहि उ संसत्ता, पडिलेहा होइ केवलीणं तु । संसत्तमसंसत्ता, छउमत्थाणं तु पडिलेहा ।।४८६।। 'संसज्जइ धुवमेयं, अपेहि तेण पुश्व पडिलेहा । पडिलेहिमि संसजइत्ति संसत्तमेव जिणा ।।४८७॥ [श्रीओधनियुक्तौ १.५पत्रे १-आयरिए० आचार्यस्य वा गच्छस्य वा कुलस्य वा चैत्यस्य वा विनाशे उपस्थिते सति सहसयोधिप्रमृतिना खवीर्यमहापयता तथा पराक्रमणीयं यथा तेषामाचार्यादीनां विनाशो नोपजायते, सच तथा पराक्रममाणो यद्यपराधमापनस्तथापि आलोचितप्रतिक्रमतः शुद्धः गुरुसमक्षमालोच्य मिथ्यादुष्कृतदानमात्रेणेवासौ शुद्धः इति भावः, कुतः ? इत्याह-यद्यस्मात्कारणाद्विपुला महती निर्जरा कर्मक्षयलक्षणा तस्य भवति पुष्टालम्बनमवलम्च्य भगवदाज्ञया प्रवर्त्तमानत्वादिति ॥ २-मुलं० देवसत्कं व झालरीमेयोदि गुरूणामपि सङ्घस्यापि वाऽग्रे न वाद्यम् । केचित्त्वाहः-पुष्टालम्बने यदि देवझल्लयो व्यापार्यते तदा पूर्व बहुनिष्कयो देवस्य मोच्यो यतः-'मुल्ल'मित्यादि । ३-अविसहणा. सर्वसाधूनामवर्णवादमाह-अहो अमी साधवोऽविषहणा न कस्यापि पराभवं सहन्ते अपि तु खपक्षपरपक्षापमाने संजाते सति देशान्तरं गच्छन्ति । तुरियगई'त्ति अकारप्रश्लेषादत्वरितगतयः मायया लोकावर्जनाय मन्दामिनः अननुवर्तिनः प्रकृत्यैव निष्ठुराः गुरूणामपि महतामपि आस्तां सामान्यलोकस्य इत्यपिशब्दार्थः । द्वितीयोऽपि शब्दः संभावनायां, संभाव्यन्ते एवंविधा अपि साधव इति क्षणमात्रप्रीतिरोषाः तदैव रुष्टास्सदैव च तुष्टा अनवस्थितचित्ता इत्यर्थः, गृहिवत्सलास्तैस्तैश्चाटुवचनैरात्मानं गृहस्थस्य रोचयन्ति अतिसंचयितः सुबहुवस्त्रकम्बल्यादिसंग्रहशीला लोभ बहुला इति भावः । इति बृहद्भाष्यवृत्तौ॥ ४-अनयोईत्तिस्तत्र-केवलिनः प्रत्युपेक्षणां प्रतिपादयन्नाह'आययण'मित्यादि। ५-'पाणीहि प्राणिभिः संसकं यद्रव्यं तद्विषया प्रत्युपेक्षणा भवति केवलिनां । संसक्तद्रव्यविषया. १ असंसकद्रव्यविषया २ च छद्मस्थानां प्रत्युपेक्षणा भवति। ६-अन्येन वा कारणेन केवलिनः प्रत्युपेक्षां कुर्वन्तीति. दर्शयन्नाह-संसिबइ-' संसज्यते प्राणिभिः सह संसर्गमुपयाति ध्रुवम्'-अवश्यमेतद् वस्त्रादि अप्रत्युपेक्षितं सत् तेन पूर्वमेव, "Aho Shrut Gyanam"
SR No.009671
Book TitleGathasahastri
Original Sutra AuthorSamaysundar
Author
PublisherZaveri Mulchand Hirachad Bhagat Mumbai
Publication Year1940
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy