SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ गाथासहस्री। वित्ती उ सुवण्णस्स, बारस अद्धं च सयसहस्साई । तावइ चिअ कोडी, पीईदाणं तु चक्कीणं ॥ ४५२ ॥ एतं चेव पमाणं, नवरं रययं तु केसवा दिति। मंडलिआण सहस्सा, वित्ती पीई सयसहस्सा ॥ ४५३ ॥ भत्तिविभवाणुरूवं, अन्ने वि अदिति इन्भमाईआ। सोऊण जिणागमणं, निउत्तमनिओइएसुं वा ॥ ४५४ ॥ [श्रीबृहत्कल्पभाष्ये गा० १२०७-९३७१ पत्रे.] इक्केण सुद्ध अच्छं,-विलेण इअरेहिं दोहिं उववासो । नवकारसहिअएहिं, पणयालीसेहिं उववासो ॥ ४५५ ॥ [योगविधौ ॥] गच्छमि एस कप्पो, वासावासे तहेव उडुबद्धे । गाम-नगर-निगमेसुं, अइसेसी ठावए सड्डी ॥४५६॥ किं कारणं चमढणा, दवरूखओ उम्गमो वि य न सुज्झे। गच्छंमि नियय कजं, आयरिय १ गिलाण २ पाहुणए ३ ॥ ४५७ ॥ [श्रीबृहत्करूप भाष्ये गा० १५८३-४ ॥] रयणियर १ दिणयराणं २, नक्खसाणं ३ महाग्गहाणं च ४ । चारविसेसेण भवे, सुहदुक्खविही मणुस्साणं ॥ ४५८ ॥ .[जीवाभिगमसूत्रे ३३४ पन्ने वृतौ च सूरप्रज्ञसौ २-३ प्रामृते च ॥] पैडिणीअ १ तेण २ सावय ३, उन्मामग ४ गोण ५ साण ६ अणप्पज्झे ७ । सीअं च दुरधिआसं ८, दीहा ९ पक्खीव १० सागरिए ११ ॥४५९ ॥ अहि १ सावय २ पञ्चस्थिसु ३, गुरुगा सेसेसु दुति चउलहुगा । तेणे गुरुगा, लहुगा आणाइ विराहणा दुविहा ॥ ४६० ॥ [बृहरकल्पभाष्यवृत्ती गा० २३५८-६० ६६८ पत्रे ॥] दंडकवाडे मंथंतरे अ संहरणया सरीरत्थे । भासाजोगनिरोहे, सेलेसी सिझणा चेव ॥ ४६१ ॥ [विचारमन्थे ।] कारणसंविग्गाणं, आहारादीहिं तप्पए जो उ । नीआवित्तणुतप्पी, तप्पक्खि वण्णवाई अ॥४६२॥ [व्यवहारभाष्ये उद्देशके ॥] १-'अइसेसी'ति, अतिशेषाणि स्निग्धमधुरदव्याणि यत्र प्राप्यन्ते तानि कुलानि अतिशायीनि 'सहि'त्ति दानश्रद्धाधन्ति एवंविधानि कुलानि स्थापयेत् आचार्यः। २-किमित्याह-'किं कारण मित्यादि । कुलस्थापना क्रियते स्थापनाकुलेषु एक गीतार्थसंघाटकं मुक्त्वा येनान्ये साधवो न प्रविशन्ति ॥ ४-आह-किं तत्कारणं येन द्वारं पिधीयते ? उच्यते-'पडिणीयेत्यादि, उद्घाटिते द्वारे प्रत्यनीकः प्रविश्य हननमपद्रावणं वा कुर्यात् १, स्तेनाः-शरीरस्तेना उपाधिस्तेना वा प्रविशेयुः २, एवं श्वापदाः सिंहव्याघ्रादयः ३, उद्रामका:-पारदारिकाः ४, गौर्बलीवर्दः ५, श्वा-प्रतीतः ६, एते वा प्रविशेयुः। 'अणप्पज्झेति,'-अनात्मवशः-क्षिप्तचित्तादिः स द्वारेऽपिहिते सति निर्गच्छेत् ७, शीतंवा दुरविसहं हिमकणानुषक्तं निपतेत् ८, दीर्घा वा-सर्पाः ९, पक्षिणो वा काककपोतप्रभूतयः विशेयुः १०, सागारिको वा कश्चित्प्रतिश्रयमुद्घाटितद्वारं दृष्ट्वा तत्र प्रविश्य शयीत वा विश्राम वा गृहीयात् ११! ४-अहि० अहिषु १ श्वापदेषु २ प्रत्यर्थिषु ३ वा प्रत्यनीकेषु प्रत्येकं चत्वारो गुरुगाः, शेषेषु उद्धामकादिषु सागारिकान्तेषु चतुर्लघुकाः, स्तेनेषु गुरुका लघुकाश्च भवन्ति, तत्र शरीरतेनेषु चतुर्गुरुकाः उपधिस्सेनेषु चतुर्लधुकाः । आज्ञादयश्च दोषाः । विराधनाश्च संयम विराधना-आत्मविराधना द्विविधा तत्र संयमविराधना-स्तेनैरुपधावपहते। तृणग्रहणमग्निसेवनं वा कुर्वन्ति, सागारिकादयो वा तप्ताऽयोगोलकल्पाः प्रविष्टाः सन्तो निषदनं शयनादि कुर्वाणा बहुना प्राणातीयानामुपमर्दनं कुर्युः, आत्मविराधना तु प्रत्यनीकादिभिः परिस्फुटैव ॥ ५-कारण कारणेषु-अशिवाऽवमौदर्यादिषु सुसंविमानां सुसंयतानामाहारादिभिस्ततिः प्रत्यर्पणं कृतवान् , तथा यः संविमानां नीचैवृत्तिवर्तनं यस्य स तथा, किमुकं भवति ? स तान् वन्दते न पुनर्दापयति तथा अकल्पं किमपि प्रतिसेव्य अनु-पश्चात् 'हा दुष्टुं कृतं हा दुष्टं कारित'मित्यादिरूपेण तपति सन्तापमनुभवतीत्येवंशीलोऽनुतापी, तथा तेषां संविग्नानां पक्षस्तत्पक्षः, तत्र भवस्तत्याक्षिकः सुसं "Aho Shrut Gyanam
SR No.009671
Book TitleGathasahastri
Original Sutra AuthorSamaysundar
Author
PublisherZaveri Mulchand Hirachad Bhagat Mumbai
Publication Year1940
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy