SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ २४ गाथासहस्त्री। उक्कोसेणं तु सट्टो उ, सचित्ताहारवजओ। एगासणभोई य, बंभयारी तहेव य ।। ४०७ ॥ अह न सकेइ काउं, एगभुभत्तं सया पुणो । दिवसस्स अट्ठमे भागे, तओ भुंजे सुसावओ ॥४०८ ॥ जिणभवणं १ जिणबिंवं २, जिणभत्तो राय ३ जिणमओ मंती४। साइसया आयरिया ५, पंचजोआ जिणमयंमि ॥४०९॥ आवीइ १ ओहि २ अंतिअ ३, बलायमरणं च ४ विसदमरणं च ५॥ अंतोसल्लं६ तब्भव ७, बालं ८ तह पंडिअं ९ मीसं १० ॥ ४१०॥ छ उमस्थमरण ११ केवलि १२ विहाणसं १३ गिद्धपिट्ठमरणं च १४ । मरणं भत्त १५ ( भत्तप्पचक्खाणं), इंगिणि १६. पाओवगमणं च १७ ॥ ४११ ॥ पण्णा १ ऽण्णाण २ परीसह, नाणावरणमि हुँति दो चेव । इको अ अंतराए, अलाभपरीसहो चेव ॥ ४१२ ॥ अरई १ अचेल २ इत्थी ३, निसी हिआ ४ जायणा य ५ अकोसा ६ । सकारपुरकारे ७, चरित्तमोहंमि सत्तेव ।।४१३॥ दंसणमोहे सण-परीसहो निअमया हवइ इको। सेसा परीसहा खलु, इकारस वेअणिज्जमि ।। ४१४ ।। बावीसं बायरसंपराइ चउदस य सुद्धमरागमि । छउमत्थवीअरागे, चउदस इकारस जिणंमि ॥ ४१५ ॥ वीसं उक्कोसपए, वदंति जहण्णओ अइक्कं च । सी-उसिण--चरिअ-निसी हिआ य जुगवं न वटुंति ॥ ४१६ ॥ ईसीपब्माराए, उवरिं खलु जोअणस्स' जो कोसो। कोसस्स य छभाए, सिद्धागोगाहणा भणिआ ॥ ४१७ ॥ तिण्णव धणुसयाई, धणुतित्तीसं च धणुतिभागो अ। इअ एसा उक्कोसा, सिद्धाणोगाणा भणिया॥४१८॥ सिज्झति जत्तिया खलु, इहहिं ववहाररासिमझाओ। इंति अणाइवणस्सइ-मज्झाओ तत्तिआचेव ॥ ४१९॥ चउहा अणंतजीवा, उवरि उवरि अणंतगुणिआओ। अभविअ १ सिद्धा २ भविआ ३, जाईभवा ४ चउत्थाओ॥ ४२०॥ जमालि १ तीसगुत्तो २, आसाढो ३ आसमित्त ४ गंगोअ५। रहगुमित्त ६ गुत्त ७ माहिल ८, अट्टेव य निह्नवा भगिआ ॥४२१ ॥ सेणिअ १ सुपास २ पुट्टिल ३, संखो ४ मयगो ५ उदाइ६ पेढालो ७ । सुलसा ८ रेवइजीयो ९, नव जीवा बद्धमाणस्स ॥४२२॥ गयकुंभि १ संखमझे २, मच्छमुहे ३ वंसि ४ वराहडाढासु ५ । सप्पसिरे ६ तह मेहे ७, सिप्पउरे ८ मुत्तिआ हुंति ॥ ३२३ ॥ जहिं नत्थि सारणा वारणा य पडिचोअणा य गच्छम्मि । सो अ अगच्छो गच्छो मोत्तयो संजमत्थीहिं ।। ४२४॥ [इति स्थानाजवृत्तौ । उववाएण सायं १, नेरइओ देवकम्मुणा वावि । अज्झवसाणनिमित्तं ३, अह्वा कम्माणुभावेणं ।। ४२५ ॥ [इति जीवाभिगमसूत्रे, एवमेव श्रीवसुदेवहिण्डावपि ॥] नेरैइआणुप्पाओ, उक्कोसं पंचजोअणसयाई । दुक्खेणभिहुआणं, वेअणसहसंपगाढाणं ।। ४२६ ॥ [जीवाभिगमवृत्तौ ॥] तेआकम्मगसरीरा, सुहुमसरीरा य जे अपजत्ता । जीवाण मुक्कमेत्ता, वचंति सहस्ससो भे॥४२७|| [जीवाभिगमे ॥] १-मरणं द्वैधा-सविचारम् अविचार च, सहविचारेण चेष्टया वर्तते यत्सविचार, तद्विपरीतमविचारम् , तत्र सविचारं वैधा-भक्तप्रत्याख्यानम् इंगिनीमरणं च । इंगिनीमरणं च विधिना प्रपद्य शुद्धस्थण्डिलस्थ एकाक्येव कृतचतुविधाहारप्रत्याख्यानः स्थण्डिलस्यान्तः छायातः उष्णे उष्णावस्थायां स्वयं संक्रामति, तथा चाह-इंगियमरणविहाणं, आपश्वजंतु यणं दाउं । संलेहणं च काउं, जहा समाही जहा कालं ॥१॥ पञ्चवत्ति आहारं, चउचिई नियम गुरुसगासे । इंगियदेसंमि तहा, चिटुंपि हु इंगियं कुणइ ॥२॥ इंगितां-तस्कालयोग्यां चेष्टाम् । २-तिण्णेव०-३३३ धनुष, १ हाथ, ८ अॉल सिद्धस्यावगाहनामानं पञ्चशतधनुर्देहमानं यदा त्रिभागोनं क्रियते तदा एतद्भवति विभागमान १६६ धनुष, २ हाथ, अंगुल १६ ३-एतस्या व्याख्याने जघन्यत उत्पातो गव्यूतमात्रम् , एतत्र संप्रदायादवसीयते ॥ . "Aho Shrut.Gyanam"
SR No.009671
Book TitleGathasahastri
Original Sutra AuthorSamaysundar
Author
PublisherZaveri Mulchand Hirachad Bhagat Mumbai
Publication Year1940
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy