SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ गाथासहस्त्री। जह किंचि दप्पओ अणमप्पप्पं वावि सेसियं वत्थु । पञ्चक्खेजण दोसो, सयंभुरमणाइमत्थु व ॥ २१३ ॥ जो वा णिक्खमिओ मणो, पडिमं पुत्ताइसंतइनिमित्तं । पढिवजेजा तओ वा, करेज तिविहंपि तिविहेणं ॥ २१४ ।। तसाइजीवरहिए, भूमीभागे विसुद्धए । फासुएणं तु नीरेणं, इयरेणं गलिएण उ ॥ २१५॥ [श्राद्धदिनकृत्ये गाथा २३ ॥] काऊगं विहिणा पहाणं सेअवत्थनियंसणो । मुहकोसं तु काऊणं गिहिबिंबाणि पमजए ॥ २१६ ॥ [श्राद्धदिनकृत्ये गाधा २४।] वण्णगंधोवमे हिं च, पुष्फेहिं पवरेहि य । नाणापयारबंधेहिं, कुजा पूअं विअक्खणो ॥ २१७ ॥ [श्राद्धदिनकृत्ये गाथा ६३ ।] कारण अत्थि जइ किंचि, कायचं जिणमन्दिरे । तओ सामाइअं मोतुं, करेज करणिजयं ॥२१८॥ [श्राद्धदिनकृत्ये गाथा ७९ ।। जीवाण बोहिलाभो, सम्मदिट्टीण होइ पिअकरणं । आणाजिणिंदभत्ती, तित्थस्स पभावणा चेव ॥ २१९॥ [श्राद्धदिनकृत्यवृत्ती॥] रिउसमयण्हायनारी, नरोवभोगेण गम्भसंभूई । बारसमुहुत्तमज्झे, जायइ उवरिं पुणो नेव ॥ २२० ॥ पणपन्नाइ परेणं, जोणी पमिलायए महिलियाणं । पणहत्तरीइ परओ, होइ अवीओ नरो पायं ।। २२१ ॥ दुप्पडिले हिअ दूसं, अचाणाई विवत्त गिण्हंति । घिप्पइ पुत्थयपणगं, कालिअनिजुत्ति कोसट्ठो ॥ २२२ ॥ जइ तेसिं जीवाणं, तत्थगयाणं तु सोणिअं हुज्जा ! पीलिज्जते धणिअं, गलिज्ज तं अक्खरे फुसि ॥ २२३ ॥ आमे घड़े निहितं, जहा जलं तं घर्ड विणासेइ। इअसिद्धंतरहस्सं, अप्पाहारं विणासेइ ॥२२४ ॥ [आवश्यकेऽपि ॥1 पुरिमंतिम अद्वैतरेसु तिस्थस्स नस्थि वुच्छेओ। मझिल्लएसु सत्तसु, इत्तिअकालं च १ वुच्छेओ ॥ २२५ ॥ चउभागो चउभागो, तिन्नि अ चउभाग पलिअचउभागो । तिन्नेव य चउभागा, चउत्थभागो अ चउभागो ॥ २२६ ॥ समओ जहन्नमंतरमुक्कोसेणं हवंति छम्मासा । आहारसरीराणं, उकोसेणं नवसहस्सा ॥ २२७ ॥ उस्सेइम १ संसेइम २, तंदुल ३ तिल ४ तुस ५ जवोदगा ६ ऽऽयामं ७ । सोवीरं ८ सुद्धविअडं, ९ अंबड १० अंबाडय ११ कविढे १२ ॥२२८॥ माउलिंग १३ दक्ख । १४ दाडिम १५, खजुर १६ नालियर १७ कयर १८ बदरफलं १९ । आमलयं २० चिंचापाणगाई च २१ पढमंगभणियाइं ॥ २२९ ॥ अंडय १ पोअय २ रसया ३, जराउ ४ संसे १-तीर्थस्य चतुर्विधस्य सखस्य ॥ कालिकश्रुतस्य द्वादशाशीरूपस्य दृष्टिवादस्तु सर्वान्तरेष्वपि व्यवच्छिन्नः क्वचित्कियन्तमपि कालं व्यवच्छिन्नो दृष्टिबादा इति। २-अर्हद्धर्मवार्तापि तत्र नष्टेत्यर्थः। ३-मेहावग्गहधारणादि परिहार्णि जाणिऊण कालियसुयट्ठा कालियसुनिजुतिनिमित्तं वा पोत्थगं घिप्पर । 'कोसो'त्ति समुदओ। निशीथे १२ उद्देशके ॥ ३-सुविधि ९ शीतल १०, १०१ अन्तरे पल्योपमभा० १, १३.१४ अं० पल्यो. भा०३ ९१० अन्तरे पल्योपमस्य ११११२ अन्तरे पल्योपमस्य चतुर्थभा०३ १४१५ अं. पल्यो. भा० १ चतुर्थभागः । १ एकम् १२।१३ अन्तरे पल्यापम भा० १ १५.१६ अं० पल्यो. भा० १ सर्वान्तरमानं पल्योपम २ चतुर्थभागत्रयं च । ४-अण्डामाता अण्डजाः पक्षिगृहकोकिलकादयः १, पोतादिव जायन्त इति पोतजाः-ते च हस्तिवल्गुलीचर्मजलूमप्रभृतयः २, रसाज्माता रसजा:-आरनाल-दधि-तीमनादिषु पायुक्रम्याकृतयोऽतिसूक्ष्मा भवन्ति ३, जरायुवेष्टिता जायन्त इति जरायुजाः गोमहिष्यजादिकमनुष्यादयः ४, संखेदाजाता इति संखेदजा मत्कुणयूकादयः ५, संमूर्छनाजाताः संमूर्छनजाः शलभपिपीलिकामक्षिकासालरादयः ६, उनेदाजन्म येषां ते उद्भेदजाः पताखजरीटपारिठवादयः ७, उपपाताजाताः उपपातजाः, उपपातेन वा भवा औपपातिका देवा नारकाच , इति दशकालिकवृसौ। "Aho Shrut Gyanam"
SR No.009671
Book TitleGathasahastri
Original Sutra AuthorSamaysundar
Author
PublisherZaveri Mulchand Hirachad Bhagat Mumbai
Publication Year1940
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy