SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ १० गाथासहस्री। भाविज अवस्थति, पिंडत्य १ पयत्थ २ रूवरहिअत्तं ३ । छउमस्थ ४ केवलिन्तं ५, सिद्धत्तं चेव ६ तस्सत्थो ॥ १५७ ॥ न्हवणञ्चगेहिं छउमत्थ १ वत्थपडिहारगेहिं केवलि २ । पलियं कुसग्गेहि य, जिणस्स भाविज सिद्धत्तं ॥ १५८ ॥ सञ्चित्तदवमुझण, १ मच्चित्तमणुज्झणं २ मणेगत्तं ३ । इगसाडि-उत्तरासंगं ४, अंजली ५ सिरसि जिणदिट्टे ॥ १५९॥ इअ पंचविहाभिगमो, अहवा मुञ्चति रायचिन्हाई । खग्गं १ छत्तो २ वाणह ३. मउड ४ चमरे ५ अ पंचमए ॥ १६०॥ वंदति जिणे दाहिण, दिसिद्विआ पुरुस वामदिसि नारी। नवकर जहन १ सट्टिकर जिट्ट २ मज्रम्गहो सेसो ॥ १६१॥ [चैत्यवंदनभाष्ये गा. 18-१२-२०-२२॥ नमु १ जेय अ २ अरिहं ३ लोग ४ सब ५ पुक्ख ६ तम ७ सिद्ध ८ जो देवा ९ । उकिं १० चत्ता ११ वेआवञ्चग १२ अहिगारपढमपया ॥ १६२ ॥ पढमहिगारे वंदे, भावजिणे बीयमि दवजिणे २ । इगचेइअ ठवणजिणे ३, तइय-चउत्थंमि नामजिणे ॥ १६३ ॥ तिहुअणठवणजिणे पुण, पंचमए विहरमाणजिण छठे । सत्तमए सुअनाणं ७, अट्ठमए सबसिद्ध-थुई ८ ॥ १६४ ।। तित्थाहिव वीरथुई, नवमे ९ दसमे य उजयंत थुई । अट्ठावयाइ इगदसि ११, सुदिहि सुर समरणा चरमे १२ ॥ १६५ ॥ [चैत्यवन्दनभाष्ये गा० ४२-४५॥] चउहाहारं तु नमो, रतिपि मुणीण सेस तिअ चउहा। निसि १ पोरिसि २ पुरिमे ३ गासणाइ ४ सड्डाण दुति चउहा ॥ १६६ ।। [प्रत्याख्यानभाष्ये जैणवय १ संमय २ ठवणा ३, नामे ४ रुवे ५ पडुच्चसच्चे अ६ । ववहार ७ भाव ८ जोगे ९, दसमे ओवम्मसच्चे १० अ॥ २६७ ॥ [प्रवचनसूत्रे प्रश्नध्याकरणसूत्रे च ॥] वयणतिअं ३ लिंगतिअं ६, कालतिरं ९ तह परोक्ख १० पञ्चक्खं ११ । उवणीयाइचउक्कं १५, अज्झत्थं १६ चेव सोलसमं ॥ १६८ ॥ [प्रश्नव्याकरणवृत्तौ ११८॥] दसण (निरतिचारतया) १ वय २ सामाइय (सन्ध्यासु) ३, पोसह (पर्वदिने) ४ पंडिमा ५ अर्बभ (रात्रावपि) ६ सञ्चित्ते ७ । आरंभ ८ पेस ९ उद्दिढवजए १० समणभूए य (खुरमुडो लोएण वा रयहरणं घेत्तूणं) ११ ॥ १६९ ॥ मासाई सत्ता ७, पढमा ८ बिअ ९ तिय १० सत्त राइदिणा । अहराइ ११ एगराई १२, भिक्खुपडिमाण बारसगं ॥ १७० ॥ पडिसेहण संठाणे ५ वण्णे १-'जण' कोंकणादिषु उदकस्य पयः १, 'सं०' समानेऽपि पङ्कसंभवे अरविन्दमेव पङ्कजं न कुवलयादि २, '10' स्थापनादि सत्यं जिनप्रतिमादिषु जिनव्यपदेशः ३, 'ना' कुलमवर्द्धयन्नपि कुलबर्द्धनः ४, "रू०' भावतोऽश्रमणोऽपि सद्रूपधारी थमणः ५, 'प०' अनामिका कनिष्ठिका प्रतीत्य दीर्घा सैव मध्यमां प्रतीत्य हवा ६, 'व०' गिरिगततृणादिषु दह्यमानेषु गिरिदह्यते ५,'भा०' सत्यपि पञ्चवर्णत्वे शुक्लवर्णाधिक्यात् शुक्ला बलाकेति ८,'जो' दण्डयोगात् दंड इति ,'औपम्यसत्यं०' यथा समुद्रवत्तडागः १०॥ २-'उपनीसगुण-यथा-रूपवानयम् १, 'अपनीतं'-यथा-दुःशीलोऽयम् २, 'उपनीतापनीतं'-यथा-रूपवानयं किन्तु दुःशीलः इति ३, 'अपनीतोपनीतं'-यथा-दुःशीलोऽयं किन्तु रूपवान् ४ । ३-अष्टमीचतुर्दशीसु एकरात्रिकी प्रतिमा, उहिट्र कडं भुत्तपि वज्जए किम असे समारंभो सो होइ उ खुरमुंडो, सिंहलिंदा धारए कोवि ॥१॥ सार्द्धपञ्चवर्षाणि गंति ११ प्रतिमावहने, अब्रह्मादिषु पञ्चसु पदेषु वर्जकशब्दो योजनीयः। माससंख्या भोजनपानयोर्दत्तयः सप्तसु, अष्टमीनयमीदशमीषु अपानकं चतुर्थ तपः, एकादश्यां षठं तपो द्वादश्यां अष्टमं तपः। असणाण वियडभोई अनातो प्राशुकभोजी वा इत्यर्थः, मउलिकडो मुस्कलकच्छ इत्यर्थः दिवसबंभयारी य राई परिमाणकडो पडिमावजेसु दिवसेसु-प्रतिमावर्जितदिनेषु एवं ज्ञेयः ॥ ४-आरंभ ८ पेस ९ स्वयमकुवमपि अन्यैः कारयेत् त्रैष्यैरपि न कारयेत् ॥ "Aho Shrut Gyanam"
SR No.009671
Book TitleGathasahastri
Original Sutra AuthorSamaysundar
Author
PublisherZaveri Mulchand Hirachad Bhagat Mumbai
Publication Year1940
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy