SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ३२२ समराङ्गणसूत्रधारे नीतौ स्वस्तिकता पश्चात् पच्च्या)वितौ मणिबन्धनात् । (विप्रकीर्णाविति प्रोक्तौ) नृत्ताभिनयकोविदः ॥ २३० ॥ इति विप्रकीर्णः । तावेव हंसपक्षाख्यौ कृत्वा व्यावर्तनक्रियाम् । अलपल्लवतां नीती ततश्च परिवर्तितौ ॥ २३१ ।। विधायोर्ध्वमुखौ हस्तौ कर्तव्यो पद्मकोशको । (इति पद्मकोशको ॥) पुनर्विवर्तितं कृत्वा परिवर्तनकं ततः ॥ २३२ ।। अरालं दक्षिणं कुर्याद् वामं च खट(कः सुकामुखम् । खटकाख्यात्यो हस्ताः(१) स्वक्षेत्रेऽसौ विधीयते ॥ २३३ ।। इत्यरालखटकामुखौ ॥ भुजांसपरैः सार्धं कुटिलावर्तितौ यदा। हस्तावधोमुखतलावाविद्धावुद्धतावुभौ ।। २३४ ॥ (वि)नतो नामतो (विद्याद् दीनाना)विद्धक्रकौ । (आ)विद्धवक्रको चैव गदावेष्टनयोगतः ।। २३५ ॥ (इत्याविद्धवकको ।) (रचितौ सलावर्तितो) यदा (तु) सर्पशिरसौ तलस्थाङ्गुष्ठको करौ। (तेयकास्थौः) प्रस्ताग्रौ च (शूलन्यासो भरस्तदा) ॥ २३६ ॥ इति सूचीमुखौ ॥ हस्तौ सूचीमुखा(तेच वेव) मणिबन्धनविच्युतौ । ब्यावृत्तिपरिवृत्तिभ्यां वर्तितौ तदनन्तरम् ।। २३७ ॥ हंसपक्षत्वमानीय कुर्यात् कमलवर्तिताम् । तथा द्रुतभ्रमौ कृत्वा रेचितौ पार्श्वयोः शनैः ।। २३८ ॥ रेचिता(चितविति) विज्ञेयौ हस्तौ हस्तविशारदैः । इति रोचितौ ॥ व्यावृत्तिपरिवृत्तिभ्यां वर्तितौ चतुरश्रवत् ॥ २३ ॥ 1. 'विद्यादिमावा' इति स्यात् । २. 'वनको' इति लक्ष्यानर्देश दृश्यने । ३. तिर्थ क्रयौ' इति स्यात् । ४. 'सूयास्याख्यो करौ तदा' इति स्यात् । ५. अयं सर्वश्लोकः अरेचितलक्षणानन्तरं निवेश्यो भाति । "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy