SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे परपादतले (स्तम्भं?) यत् तिर्यक् सुप्रतिष्ठितम् । (तत्माक्प्रदेलस्यो?) सार्धया कलया भवेत् ।। १२० ॥ (माग्भङ्गोऽङ्गुष्ठमूलेच्छस्तत्रास्वीया) कनिष्ठिका । (कलामात्रं निजागुष्ठादंधासागं') प्रपद्यते ॥ १२१ ॥ (यत् परागुलम्बसूत्रं प्रतिपद्यते?) यत् पराङ्गुष्ठमूलोत्थं लम्बसूत्रं प्रपद्यते । (मध्येन पूर्वभागाति सबन्धाङ्गुष्ठकस्य तत् ।। ।। १२२॥ पूर्वपाणितलावं विदध्यादङ्गुलत्रये । पाणैः परस्थ पादस्य पूर्वपादं तिरस्कृतम् ॥ १२३ ।। अध्यर्धाक्षं यथाशास्त्रमेवं स्थानकमालिखत् । अथ पार्वागतं ना(स?म स्थानीनं पञ्चममुच्यते ।। १२४ ॥ व्यावर्तितमुरवस्यान्ते ब्रह्मसूत्रं विधीयते । ललाटबाह्यलवां च भूत्रस्पृष्टां प्रदर्शयेत् ।। १२५ ।। सूत्रात तु नासिकावंशः (संवृद्धय द्वाक्षनानतः?) अपाङ्गो द्विकले सूत्रात् कर्णो (वंशात्?) कलाद्वये ।। १२६ ।। कर्णो द्वयङ्गुलविस्तारः शिरःपृष्ठं कला ततः ?)। अस्य मध्यनतं मूत्रमास्या) स्थापयेत् ततः ।। १२७ ।। अङ्गु लो?ले) चिबुकं सूत्राद्धनुमध्यं चतुर्यवे । सार्धाङ्गुले ततः कण्ठवर्तिग्रीवाङ्गुले नतः ।। १२८ ॥ अङ्गुलेन ततो हिका चतुर्भिब्रह्मसूत्रतः । मूभी श्रवणपालयोनेति सूत्रं तदुच्यते।। १२९ ।। ग्रीवायागुल्यमध्येन(?) मध्यसूत्रं तदुच्यते । भागे हिकामध्यसूत्रादण्डमूलं कलाइये ! १३० ।। मात्राष्टके च पृष्टं तो?) हृल्लेखाप्येवमेव हि । (तस्त)नस्य यण्डलं तस्मादगुलेन विधी ते ॥ १३१ ॥ कक्षा च पूर्वभागे स्यात् सूत्रात् पञ्चभिरङ्गुलैः । मात्रात्रयेणापरस्मिन् भागे कक्षा विधीयते ।। १३२ ॥ "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy