SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ २०३ मण्डपलक्षणं नाम षट्पष्टितमोऽध्यायः । जया च विजया चैव सुमुखा च प्रियानता । इत्येताः कीर्तिता रेखाः ।। मा पञ्चविंशतिः ॥ २०० ।। रेखा एताः (?) एताः शुभफलाः सर्वाः कर्तुः कारयितुस्तथा । चतुरश्रचतुष्कमेवमुक्तं वृत्ताः सप्त च भूमिजा इमे(१) ।। इति महाराजाधिराजपरभेश्वरश्री मोजदे विभिने समानणसूत्रधारनाम्नि वास्तुशास्त्रे भूमिजप्रासादाध्यायो नाम पञ्चषष्टितमोऽध्यायः । अथ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः । इदानीं मण्डपानष्टौ ब्रूमः प्रासादस्थितान् । प्रासादं कल्पयेत् पूर्व भागशुद्धं सुलक्षणम् ॥ १ ॥ संवृतो वा भवेदेष व्यतिरिक्तोऽथवा कचित् । (चतुरश्री विभागेश्च घटतः य समंवृतः) ॥ २॥ (पशुभागर्विघटते.) व्यतिरिक्तः स कीर्तितः। गर्भो गर्भसयः शस्तः (सोन्यघटोषमारहेत!) ।। ३ ।। एवं निवेशयेदने मण्डपान्येव समतः (१) । भजेच्छतपदाख्येन ज्येष्ठमध्यकनीयसः ।। ४ ।। मण्डपास्तेषु भद्रः स्यानन्दनाख्यस्तथापरः । महेन्द्रो वर्धमानश्च स्वस्तिकः सर्वभद्रकः ॥ ५ ॥ महापद्मोऽष्टमश्चैषां गृहराजः प्रकीर्तितः । एते यथार्थनामानो लक्ष्मतेपां प्रचक्षाहे ॥ ६ ॥ प्रासादद्विगुणायामः पादोनद्विगुणायतः (१) । कार्यो यस्तथा व्यर्थमनतः १) नुरमन्दिगत् ।। ७ ॥ प्रासादोन्ायतुल्यं वा कार्या भण्ड पविस्तृतिः । शुकनासान्विताः कार्यास्ते चालिन्दसमन्विताः ॥ ८ ॥ "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy