SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ विषयः विमानादीनां श्रीकूटादीनां च साधारण नियमाः ... उत्तमादिप्रासादानां मानम् ... ... ... ६१. पीठपञ्चकलक्षणाध्याय एकषष्टितमः-- द्राविडप्रासादयोग्यानि पञ्च पीठानि तेषु पादबन्धपीठस्य लक्षणम् ... ... श्रीबन्धवेदीबन्धप्रतिक्रमपीठानां लक्षणम् ... क्षुरबन्धपीठस्य लक्षणम् ... पद्मादयः पञ्च तलच्छन्दप्रासादाः... ... तेषु पद्मतलच्छन्दलक्षणम् महापद्मवर्षमानस्वस्तिकतलच्छन्दानां लक्षणम् सर्वतोभद्रतलच्छन्दलक्षणम् ... एषामेव सान्धाराणां लक्षणम् ... ... ६२. द्राविडप्रासादलक्षणाध्यायो द्विषष्टितमःभूमिकायुक्तेषु द्राविडप्रासादेषु एकभूमिकस्य लक्षणम् ... द्विभूमिकस्य लक्षणम् ... ... १५३ त्रिभूमिकस्य लक्षणम् ... १५४-१५७ चतुभूमिकस्य लक्षणम् ... १५-१६० पञ्चभूमिकस्य लक्षणम् ... ... १६०-१६५ षड्भभिकस्य लक्षणम् ... १६५ सप्तभूमिकस्य लक्षणम् अष्टभूमिकनवभूमिकयोर्लक्षणम् ... ... ..... १६७ दशभूमिकैकादशभूमिकद्वादशभूमिकानां लक्षणम् १६८,१६९ ६३. मेवादिविंशिकानागरप्रासादलक्षणाध्यायः त्रिषष्टितम:मेदियो विंशति गरमासादाः ... ___... १७० एषु भूमिकादिकल्पननियमादयः ... १७०-१७२ पक्षान्तरेणैषां मानप्रदर्शनम् ... ... १४२ भूमिकाष्टकस्य मानं, पृथक् पृथक् तदवयवकल्पनं च ... १७३.१७९ ... १५२ "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy