SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ श्रीकूटादिषट्त्रिंशत्प्रासादलक्षणं नाम षष्टितमोऽध्यायः । १४१ द्वितीयं तत्समं चोर्ध्वं तिलकस्योपरि स्थितम् । अधस्ता +++++++ छाद्यं तु भागिकम् || ३८ ॥ शिखरं गर्भविस्तारं कर्तव्यं षट्पदोच्छ्रितम् । अर्धेन गर्भवस्तारा + + + + + + स्तथा ॥ ३९ ॥ द्वितीयशिखरस्योर्ध्व (प्रागुल्भ्यान् ) मूलमञ्जरी । इत्येष कथितः सम्यगन्तरिक्ष ++++ ॥ ४० ॥ अन्तरिक्षमिया देवाः सर्वे वैमानिका यतः । अन्तरिक्षः || भागैरष्टभिरत्रैव क्रियतेऽलिन्द +++ ॥ ४१ ॥ पुष्पाभासस्तदा ज्ञेयः प्रासादश्चारुदर्शनः । पुष्पाभासः || अथास्य क्रियते भद्रमलिन्दा + + + + + ॥ ४२ ॥ * + विशालको नानामासादाज्जायते शुभः (१) 1 विशालकः ॥ अथास्य क्रियते भद्रयुक्तस्य + + वर्जितः ॥ ४३ ॥ तदा संकीर्णको नाम प्रासादः परिकीर्तितः । संकीर्णकः ॥ यदा संकीर्णकस्यैव नन्दिका स (म) भागिकी || ४४ ॥ क्रियते निर्गमेणैव महानन्दस्तदा भवेत् । विस्तारेण समश्च स्यान्नन्दिकानिर्गमो यदा ॥ नन्द्यावर्त इति ज्ञेयः प्रासादः स तदा बुधैः । महानन्दः || ४५ ॥ नन्द्यावर्तः || अन्तरिक्षषट्कम् । सौभाग्यमथ वक्ष्यामः स स्याद् द्वादशभिः पदैः ॥ ४६ ॥ उत्तमो विंशतिस्ता मध्यमो दश पञ्च च । कनीया (त्रिसान् दश) मानेन सौभाग्य मानतस्त्रिधा ॥ ४७ ॥ *' विशालको नाम तदा प्रासादो जायते शुभः' इति स्यात् । "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy