SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्याया। मङ्गयोस्तु समुच्छायमपञ्चमभागिकम् । भागेन भरणं कुर्याल्लाञ्छितं पत्र भनिभिः ।। तर्ध्व मेखला कार्या भागद्वितयमुच्छ्रिता । ऊर्ध्वतो मजरी कार्या क्रमेणैव मनोहरा ।। नवभागायतं (रुद्ध ग्रीवा भागसमुन्नता । अण्डकं द्विपदोत्सेधं चन्द्रिका भागमुच्छ्रिता ॥ द्विपदं कलशं कुर्याद् विस्तारोत्सेधतः समाः। लताः सप्त विधातव्या (रेषा ब्रूम कुलाकृति?) ॥ मध्ये लतायाः कर्णस्य वेलकः षड्विधः क्रमः । प्रत्यङ्गे तिलका कूटाः पञ्चालार्धा द्विपक्षकः (१)।। कोणे वराटका(१) कूटाः कार्या माहेन्द्रमन्दिरे । कृत्वा महेन्द्रं गजा स्याद माहेन्द्रस्य(?) वसेद् दिवि ॥ महेन्द्रः ।। अथो ब्रूमो वराटाख्यं प्रासादं शुभलक्षणम् । दयितं किन्नरेन्द्राणां नागानां चातिवल्लभम् ।। चतुरश्रं समं क्षेत्रं विभजेद् दशभिः पदैः । कु(यो त् षड्भिः पर्दैगर्भ भिर्ति भागद्वयेन च ॥ द्विपदं कर्णविस्तारं कुर्यात् कोणचतुष्ट(यम् ये) । उदकान्तरविस्तारमधंभागप्रवेशकम् ॥ पञ्चभागायतं भद्रुमन्तरं वारिमार्गयोः । विस्तारार्धन कर्तव्यस्तस्य भद्रस्य निर्गमः ॥ कुर्यान्मध्येऽष्टभिर्भागः सपादै(तत्त)मुत्तमम् । सहितो वारिमार्गेण तलच्छन्दोऽयमीरितः ॥ ऊर्ध्वप्रमाणमेतस्य विस्ताराद द्विगुणं भवेत् । तुलोच्छायोऽष्टभिभांगैः पदानि द्वादशोर्वतः ॥ पदत्रितयमुत्सेधात् कर्तव्यं भद्रपीठकम् । विस्तारार्धार्धमुत्सेधं वेदिबन्धस्य कारयेत् ।। "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy