SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे प्रासादा भवेत् कन्दः कन्दभद्रं पदद्वयम् । भ्रमन्ती द्विपदा दिक्षु चतसृष्वपि शोभना ।। पदिका वाह्यभित्तिस्तु द्विपदा कर्णविस्तृतिः । चतुष्पदं मध्मभद्रं विनिष्क्रान्तं त्रिभिः पदैः ।। (अस्यैर्वात?) पुनः कार्या द्विपदा तु चतुष्किका । (सालायाः) पाश्वेतः कुचोदतिभद्रद्वयं वुधः ।। तयोः पादेन निष्कासं पाश्चयोरुभयोरपि । पार्श्वभद्रस्य कर्णस्य चान्तरं पदिके नयेत् ॥ जालैर्विचित्रितं कुर्यान्मध्ये ज्योतियथा भवेत् । एवं दिक्षु समस्तासु कुर्वातनमानुक्रमात् ॥ प्रासादभागविधिना पुरः कुर्वीत भण्डपम् । चतसृष्वपि मञ्जयों दिक्ष काया यथाक्रमम् ।। लीयमलसजङ्घात्रा स्वसाधो च यथादिमम् (?) । उच्छ्रायो मूलविस्ताराद द्विगुणो द्विकलाधिकः ॥ तुलोदयो दशपदो मञ्जरी षोडशांशिका । वेदीबन्धसमुत्सेधः सार्धभागद्वयोन्मितः ।। पञ्चभागोच्छ्रिता जलन हीरं भागसमुन्नतम् । साधेभागेन कतव्ये मेखलान्तरपत्रके ।। कर्णशृङ्गसमुत्सेधः कलशान्तस्त्रिभागिकः । दिङ्मञ्जरी तु कतेच्या विस्तारेण चतुष्पदा ॥ उदयेन विधातव्या पश्चभागा प्रमाणतः । ग्रीवा पदस्य पादेन कलशोऽर्धपदं भवेत् ।। विस्तारो मूलमञ्जर्याः कर्तव्यो दशभागिकः । ++ भागत्रयोत्सेधो ग्रीवा पारदेदो)नभागिका ॥ अण्डकं सार्धभागेन द्विपदा कलशोच्छितिः । (देशांशषटकतो मूलास्कन्धोरेपोऽन्तको?) भवेत् ।। १. 'अस्यैवान्तः' इति स्यात् । २. 'शालायाः' इति स्यात् । "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy