SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ हस्तलक्षणं नाम नवमोऽध्यायः । ज्येष्ठो हस्तः स विद्वद्भिः प्रोक्तः प्राशयसंज्ञितः ।। यः पुनः कल्पितः सप्तयवक्लुप्तैरिहागुलैः ॥ २९ ॥ तज्ज्ञैः स मध्यमो हस्तः साधारण इति स्मृतः । मात्रेपलां गतः पोतं हस्ताव शा उनले ॥ ३० ॥ तेन मात्राशयः स भगालो यः पड्याङ्गुलः । विभागागामविस्ताराः खेट्यायपुरादिषु ।। ३१ ।। प्रासादवेश्मपरिवाद्वाररथयायमादिए । मार्गाश्च निर्मा(?)पालीमभेवानराणि च ॥ ३२ ॥ वनोपवनभागाश्च देशान्तरविभक्तयः । योजनक्रोशगव्यतिप्रमाणपपि दाबनः ॥ ३३ ॥ प्राशयेन प्रणातव्याः खातक कचराशयः । तलोच्छ्यान् मूलपादान् जलोदेशानधः क्षितेः ॥ ३४ ॥ तथा दोलान् शस्त्रादि पातमानिनिर्णयम् । शैलखातनिकेतानि सुरूहामानवाना ॥ ३५॥ साधारणेन वाट्यवमानं च परिकल्पयेत् । आयुधानि धनुर्दण्डान वानं शगनमायनम् ।। ३६ ॥ प्रमाणं कूपयापीनां गजानां वाजिनी नृणाम् । अरघट्टेक्षुयन्त्राणि युगयुपहलानि च ।। ३७ ।। शिल्प्युपस्करनौछन वजातोद्यादि सानि च । वृसीधीपकरण बटवानादिकं च यत ॥ ३८ ॥ नेल्वदण्डांस्तथा मात्राशयहस्तेन मापयेत् । भेदत्रयान्वितमपि प्रोक्तं हस्तस्य लक्षणम् ॥ ३९ ॥ संज्ञाभेदोऽथ सामान्ययानानां प्रतिपाद्यते । स्यादेकमगुलं मात्रा कला प्रोक्ताङ्गुलद्वयम् ॥ ४० ॥ पर्व त्रीण्यङ्गुलान्याहुर्मुष्टिः स्याचतुरङ्गुला । तलं स्यात् पञ्चभिः पद्भिः करणादाङ्गुलभवेत् ॥ ४१ ॥ १. ' तयामाननि', २. ‘तनिवालानि ' ख. ग. पाठः। ३. “धाय॑ च मा' क. पाठः । ४. 'कीर्तयेत् ' ख. ग. पाठः । ५. 'भल्लद' क. पाठः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy