________________
समराङ्गणसूत्रधारे
अथैकदा जगज्जन्महेतुमम्बुरुहासनम् ।
पृथ्वी पृथुभयभ्रान्ता चकिताक्षी समाययौ ॥ ६ ॥
प्रणम्य प्रणतिप्रद्धनिखिलत्रिदशेश्वरम् | सगदमुवाचेति भूतधात्री पितामहम् ॥ ७ ॥
भगवन्नाहमेतेन पृथुना पृथुतेजसा ।
उप ( हू? द्रुता त्वां शरणं प्राप्ता त्रायस्व मां ततः ॥ ८ ॥ चदन्त्यामिति मेदिन्यामाविरासीदयो पृथुः | संरम्भमुक्तहृदयो ब्रह्माणं प्रणनाम च ॥ ९ ॥ जगादैनमथ स्निग्धध्वनिगम्भीरया गिरा । कुर्वस्तद्यानहंसानां पयोदध्वनिशङ्कितम् ॥ १० ॥ त्वयास्मि जगतां नाथ ! जगतोऽधिपतिः कृतः । स्थापितानि च भूतानि सर्वाण्यपि वशे मम ॥। ११ ॥ तेष्वियं मम विश्वेश ! कदाचिद वशवर्तिनी । समीकरोमि पाषाणजालान्यस्याः किलाघुना ॥ १२ ॥
व्यस्तानि धनुषा तावद् गौर्भूत्वेयं पलायिता । argatniserai चिरमन्वगमं महीम् ॥ १३ ॥ Fearfu प्रत्येषा तत्र मामेव पश्यति । अपश्यन्त्यन्यतस्त्राणमदुग्धा त्वामुपस्थिता । १४ ॥ अस्यां वर्णाश्रमस्थानविभागश्च विवास्यते । इयं च दुर्गमानेकक्षोणीघरकुलाकुला ।। १५ ।। विधreastri कथं त्वेतदिति मे शङ्कितं मनः । पृथुनेत्यथ विज्ञतो भगवानव्जसम्भवः ॥ १६ ॥ उवाच बोधयन्नेनं कृत्वा भूमिं च निर्भयाम् । इयं मही महीपाल ! विधिवत् पालिता सती ॥ १७ ॥ सस्यैरुपा (?) निष्पन्नैस्तव भोग्या भविष्यति । यच ते स्यादभिप्रेतं स्थानादिविनिवेशनम् ॥ १८ ॥
"Aho Shrut Gyanam"