SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ विषयः २५. समस्तगृहाणां सङ्ख्याकथनाध्यायः पञ्चविंशः -- तत्र पञ्चशालानामाहत्य सङ्वा , पञ्चशालोत्पत्तिप्रकारश्च अष्टानां पञ्चशालानां संज्ञाः प्रकारान्तरेण निष्पन्नानां तेषां संज्ञाः विभद्रादिदशभद्रान्तानां तेषां प्रत्येकं सङ्ख्या ... पटशालोत्पत्तिप्रकार: घोडशविधानां पदसालानां संज्ञाः लक्षणं च ... अग्टिलवर्णिनां शुभानि षट्शालानि, तद्भेदाश्च राजोचितानि विंशतिः षट्शालानि विद्रादिद्वादश भद्रान्तानां घट्शालानां प्रत्येक संख्या सप्तशालनिष्पत्तिः, तद्भेदाश्च राजयोग्यानि : तमालानि १३३,१३४ प्रकारान्तरेण निष्पन्नानि अन्यानि तादृशानि सप्तशालानि विभद्रादिचतुर्दशभद्रान्तानां सप्तशालानां प्रत्येक सव्या अष्टशालनिष्पादनप्रकाराः १३७ विभद्रादिषोडशभद्रान्तनामष्टशालानां प्रत्येकं सङ्ख्या तेषां सर्वेषामेकीकृता सव्या नवशालनिष्पादनप्रकाराः विभद्राद्यष्टादशभद्रान्तानां नवशालानां पृथकपृथक सहव्या दशशालनिष्पादनप्रकाराः विभद्रादिविंशतिभद्रान्तानां दशशालानां पृथक्पृथक् सङरव्या तेषां सर्वेपामेकीकृता सङ्ख्या चतुश्शालादिदशशालान्तानां सर्वेषां वेश्मनां भूषावहनादिना निर्दिष्टाः सङ्ख्याः । २. आयादिनिर्णयाध्यायः षड्विंशः --- प्रासादकर्मणि सूत्रपातविधिः १३८ " १४० "Aho Shrut Gyanam
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy