SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ विषयः . गोपुरद्वारस्य स्वरूपनिर्देशः उपकार्यायाः , क्षौमादयस्य .. पुरीस्वरणस्य ., उपनिष्कलस्य ,. उद्यानस्य . जलोद्यानजलवेश्मनोः, क्रीडागारस्य । विहारभूमेः ।, चैत्यम्य " सभायाः गोष्ठम्य १९. चतुश्शालविधानाध्याय एकोनविंश एकशालादिषट्शालान्तानां गृहभेदानां पृथक्पृथगेकीकृता सङ्ख्या ... ... ... अष्टाङ्गयुक्तानां तेषां दशशाला न्तानां पृथक्पृथगकीकृता सङ्ख्या गृहद्वितययोगेन निष्पन्नानां गृहविशेषाणां संख्या उत्तमवर्णिनां विहितानि गृहमालादी न्यन्यान्यष्ट वेश्मानि विप्रादिविषये चतुश्शालादीनां मानविकल्पाः तेषु शालालिन्दादीनां प्रमाणम् ... मूषावकोसिमयोः म्वरूपकथनादिकम् भद्रायाः संज्ञाभेदाः प्रवहणायाः म्वरूपं फलं च ... मूषासङ्ख्याज्ञानोपयोगी प्रस्तारः ... चतुश्शालगतानां मूषाभेदानां सङ्ख्या पृथगनेकधा निवेशितैः संवृतैर्विवृतैरप्य लिन्दादिभिर्गृहाणामानन्त्यकथनम् प्रस्तारे एकभद्राणां विवेचनम् ... .. "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy