SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ अप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः ! उद्यानभूमयः कार्याः कूजपिकमधुव्रताः । ऋतवः फलपुष्पायः स्वः स्वेचिद्वैरलकृताः ।। ३६ ॥ मनोरमविशेषैश्च वगैश्च समयोचितः ।। कादम्बकुररक्रौञ्चहंससारसमेखलाः ।। ३७ ॥ नीरान्तोद्गतवानीरकेतकीपण्डमण्डिताः। जलान्तलीनमन्स्यत्र सन्ना नलिनीवनः ॥ ३८ ॥ लेग्न्याश्च गृहभित्तीनामधोभागेषु दीर्घिकाः । फलेः समं सभक्षेक्षुपणिकाञ्चनभाजनाः ॥ ३९ ॥ विन्यस्तपद्मिनीपत्राः सोत्पलाः पानभूमयः । विचित्रातोयहस्ताच नृत्य गीनविनक्षणाः ॥ ४० ॥ मुदिता ललना लेख्याः प्रेक्षासङ्गीतभूमिग । प्रकल्प्याः पञ्जरस्थाश्च चकोरशुकसारिकाः ॥ ४१ ।। प्रहृष्टाः परपुष्टाश्च मनराश्च सकुक्कुंटाः । इति यानि प्रविष्टानि प्रयोक्तव्यानि वेश्मनि ॥ ४२ ॥ तानि सर्वाणि शस्तानि नापकरणेष्वपि । देव योनिगणास्तद्वत पुरुषाश्च विनिन्दिताः ॥४३॥ साक्रन्दाश्च न शस्यन्ते पीठशव्यासनादिए । पुरस्तात कीर्तितान्यत्र प्रयोक्तव्यानि यानि च ॥ ४४ ॥ नानि शस्तानि कक्षासु सभादेवकुलेषु च । दिव्यमानुपलम्बद्धान्पाख्यानाख्यायिकादिषु ॥ ४५ ॥ प्रोक्तानि तानि नाचन्ति शुभान्यालेख्यकादिषु । इति कथितमयोज्यं योजनीयं च बुध्या भवनशयनकक्षादेवधिष्ण्यादिकेषु । विरचयति यथोक्तं निन्दितं वर्जयेद् यः स भवति नृपतीनां शिल्पिनां चाननीयः ।। ४६ ॥ इति महाराजाधिराजश्रीभोज देवविरचिते ममराङ्गणमूत्रधार पर नाम्नि वास्तुशास्त्रे ___ अप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः ।। १. 'नी', २. '' क. पाठः । ३. 'सु' व. ग. पाठः । ५. 'घु' क, पाठः । ५. 'कुं', ६. 'धानाख्या ' स्व. ग. पाटः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy