________________
समराङ्गणसूत्रधारे
तदुपरि तथार्धभूमिः कार्या सुश्लिष्टदारुन्धाना | मध्यभ्रमरयुक्ता सरूपका मत्तवारणयुता च ॥ १९४ ॥ Satara वसन्ततो बाह्यरेखा स्यात् । अन्योन्ययन्त्रपरिघट्टनदोल्यमाननिश्शेपचक्ररथिकाभ्रमणाभिरामम् । दृष्ट्वा वसन्ततिलकं सुरमन्दिराणां
भूषायमाणमुपयाति न विस्मयत्वं यं कः) ॥ १९५ ॥ प्रविधाय रङ्गभूमिं प्रथम शास्त्रान्तरावरस्यार्थे ( ( ) 1 चतुरश्रा रूपवती चतुर्भद्रा विवेवा भूः ॥ १९६ ॥
१८६
प्रतिको माग (d) या भद्रेषु भवन्ति संयता अमराः । अत उपरिष्टाद भूम्या अवसानाः कार्याः ॥ १९७ ॥ रेखाः शुद्धः कार्या वहिरन्तविधवायान्याः ।
पीटे मध्य (?) स्थास्ततोऽपस भूमिकाः कार्याः ॥ १९८ ॥
पीठस्य मध्यसंस्थेरन्योन्यायिनः ।
सर्वे वेगाद् भ्राम्यन्ति सान्त (ना) विभ्रमे भ्रमराः ॥ १९९ ॥ दोलासनो विहितवार (क्र.यू) ताति
चित्रेण यस्त्रिदशधामसु विभ्रमेण । पृथ्वीपतिर्बुदमुपैति समुल्लसन्ती
कीर्त्तिर्न मति तस्य ॥ २०० ॥ चतुरश्रम क्षेत्रं कृत्वाशभाजितं क्वष्टानिः । कोणैः शेषस्तस्मिवतुरथं कल्पयेद् भद्रम् || २०१ | द्विगुणमूर्ध्वतस्य भूमिकाभागसख्यया कार्यम् । तत्राद्यंशचतुष्केण भूमिका स्वाद समुन्द्रतः ॥ २०२ ॥ तत्राष्टषट्चतुर्भागवर्जिता भूमिका उपर्युपरि । क्रमशो भवत्यथैवं ताः स्पस्तिस्रोऽर्श्वसंयुक्ताः ॥ २०३ ॥
१. 'रिभ्य भू' क. पाटः | २. 'सातनावितमे भ्रम ( ? ) ' ख. पाठ: । ३. 'नाविव भ्रम' ग. पाठ: । ४. धूतानि चिक. पाठ: ।
5 se किञ्चिद मातृकासु गणितमिव भाति ।
"Aho Shrut Gyanam"