SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ ___ ... ५०, ५१ विषयः ११. वास्तुत्रयविभागाध्याय एकादशः -- एकाशीतिपदवास्तौ देवतानां निवेशः पदभोगश्च शतपदवास्तौ तासां पदभोगः ... ... ... चतुःषष्टिपदवास्तौ तासां पदभोगः ... सिरानयनप्रकारः ... ... ... ... १२, नाड्यादिसिरादिविकल्पाध्यायो द्वादशः ---- घोडशपदवास्तौ देवतानां पदभोगः सहस्रपदवास्तौ तासां पदभोगः चतुष्पष्टिपदवृत्तवास्तुविधानम् ... ... शतपदवृत्तवास्तुविधानम् त्र्यश्रादिवास्तुषु वृत्तवास्तुगतपदविभागातिदेशः । वास्तुपुरुषाकृतौ मुखाद्यवयवकल्पनवचनम् ... वास्तुशरीरगतानां नाडीवंशादीनां परिगणनम् ... तत्र नाडीस्वरूपप्रदर्शनं, तत्प्रमाणं च ... वंशानुवंशमहावंशानां मर्मोपमर्मणोः सन्ध्यनुसन्ध्योश्च स्वरूपप्रदर्शनं प्रमाणं च ... ... तत्तद्हद्रव्यैर्महावंशादीनां पीडने फलम् ... ... .... १३. मर्मवेधाध्यायत्रयोदशः-- नगरादिषु मध्ये एकाशीतिपदेन शतपदेन च विभजनीयं वस्तु चतुष्पष्टिपदेन विभजनीयं वस्तु एकाशीतिपदादिषु वास्तुषु मर्मादीनां स्थानानि ... द्वारभित्त्यादिभिर्मर्मवेधे फलम् द्वारमध्यादिषु द्रव्यान्तरैर्विद्धेषु, तेष्वनुवंशादिनिहितेषु च फलम् ... वेधेऽपि केषाञ्चित् कचिद् दोषाभावकथनम् ... ... ... १४. पुरुषाङ्गदेवतानिघण्वादिनिर्णयाध्यायश्चतुर्दशः --- " पमाकतेस्तोरङ्गदेवताविभागः ... ... वास्तुपुरुषस्य शिरःस्थानम् ... ५९ "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy