________________
नगरादिसंज्ञा नामाष्टादशोऽध्यायः । कपाटं द्वारपक्षः स्यात् कपाटपुटमेव च । पक्षः पिधानो वरणो द्वारसंचरणं तथा ॥ ३१ ॥ कपाटं संपुटस्ते द्वे (?) कपाटयुगलं च तत् । कलिका द्वारवन्धार्था या स्यात् तामर्गलां विदुः ॥ ३२ ॥ सा स्यादर्गलनुचीति यदिनी प्रमागतः । पुराणां ला तु परिवः सालिको गनवारणम् ।। ३३ ॥ छिद्रगवाक्षप्रतिमश्छिद्रितं सर्वतस्तु यत् । फलकं तद् गवाक्षः स्थाजालमित्यपि कथ्यते ।। ६४॥ हHद्वारे गृहद्वारे तथा हावलोकने । प्राकारान्तरपृष्ठे तु या च प्रासादिका भवेत् ॥ ३५ ॥ पार्श्वयोरुभयोरेषां फलकद्वयमुच्छ्रितम् । उपयुपरि संक्षिप्तमधचन्द्रद्धयाकृति ।। ३६ ॥ आनने द्वे यथा चास्मिन सिष्टेरयमहाधरैः । तयोरुपरि सन्धौ च तारकाकृति मण्डलम् ॥ ३७॥ तत् तोरणमिति प्रोक्तं यच्च तेन परिष्कृतम् । सुवर्णतोरणं च स्यान्मणितारणमेव च ॥ ३८ ॥ पुष्पतोरणमप्येतत् क्रियते पुष्पकादिभिः । तोरणान ठकारी यः सिंहऋणः स उच्यते ।। ३९ ।। नाम्ना संयमनानीति गृहसञ्चरभूमयः। गृहस्य पाव यद्यस्मिस्तत् तत्संयमनं विदुः ॥ ४० ॥ भित्तेबद्वाथ दारूणां तरङ्गायवदानतम् । मरालपाली सा हया(त) प्रणाली निगमोऽम्भसः ॥ ४१ ॥ स च ग्राकार इत्युक्तः कण्ठः स्यादङ्गणस्य यः। द्वारस्य तु समीपं यत् प्रहारं तदिहोच्यते ॥ ४२ ॥
१. 'नावरणे द्रा क. पाठः। २. कश्यते', ३. 'वा' ख. पाठः। ४. 'यावन', ५ 'दाननम् ' क. पाटः । ६. 'भित्तिसामान्यं बाह्यं परिगरो मतः । विस्तीर्णमुच्छ्रिता यली । (१)ख, पाठ | सच समीप यत् का. पाठः ।
"Aho Shrut Gyanam"