SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ६७ वनप्रवेशः षोडशोऽध्यायः । अकाले पुष्पफलिनो रोगैरपि च पीडितान् । वासभूतानुलूकानां त्यजेदन्यानपीदृशान् ॥ १५ ॥ खदिरो बीजकः सालो मधुकः शाकशिंश (पौ?पे) । सर्जार्जुनाञ्जनाशोकाः कदरो रोहिणीतरुः ॥ १६ ।। विकङ्कतो देवदारुः श्रीपर्णीपादपस्तथा । कुटुम्विनाममी प्रोक्ताः पुष्टिदा जीवदास्तथा। १७ ॥ वृक्षाणां लक्ष्यते येषां भारवारिसहिष्णुता । ते यथायोग्यमन्येऽपि शस्यन्ते गृहक मणि ॥ १८ ॥ कर्णिकारधवप्लक्षकपित्थविषमच्छदाः । शिरीषोदुम्बराश्वत्थशेलुन्यग्रोधचम्पकाः ॥ १९ ॥ निम्बाम्रकोविदारांक्षव्याधिघाताश्च गर्हिताः । गृहकर्मणि नेष्टास्ते यतस्तेऽनिष्टदायिनः ।। २० ॥ नेष्टाः कण्टकिनः स्वादुफलाः क्षीरद्रमाश्च ये ।। सुगन्धयश्च ये तद् ध्रुवं तेषु पशुक्षयः ॥ २१ ॥ सच्चप्रमाणच्छाया तु नियतं दृश्यते यदा। द्रुमच्छाया तदा ग्राबा तामाणस्तु स द्रुमः ॥ २२ ॥ नक्षत्रं लक्षयेद वृक्षे पूर्वस्यां दिशि तरिक्षतेः । स्याद् भस्याद्यक्षरं यस्य तत्र जातं तमादिशेत् ॥ २३॥ क्षेम्यं तं स्वामिनो वृक्षं ज्ञात्वा साधकमेव च । अग्रन्थिकोटरं स्निग्धमजु सारसमन्वितम् ।। २४ ॥ पीनस्कन्धं हरित्पत्रं वृत्तं चांभ्यर्च पादपम् । द्विजान् सन्तयं च स्वस्ति वाच्यं च स्थपतिस्ततः ॥ २५ ॥ पक्कापक्वामिषैस्तद्वद् भूतभक्तैः सुरासवैः । गन्धैश्च धूपमाल्यैश्च बलिं दद्यानिशागमे ।। २६ ।। अपक्रामन्तु भूतानि यानि वृक्षाश्रितानि हि । कल्पनं वर्तयिष्यामि क्रियतां वासपर्ययः ॥ २७ ॥ १. 'राख्या विधेयास्ते च , २. ' मृशं सा', ३. 'वा' क. पाठः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy