SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ' महता' इति पणेण, गीतबादितरवेणं 'ति भणिहिति, 'आहतेण'ति निच्चागुचद्धेणं अक्वाणगबद्धेण वा, एवंवादिणा महेश गच्चिएणं, गीएण-ससहिएणं, बाइएणं-आतोजाभिघातसद्देणं, आतोज्जेक्कदेसोध्यम् , तन्त्री--प्रतीता, तलं-हाथपुडं, ताल-कंसालिया, तुडियाणि-वादित्ताणि, एतेसिं घणोवमेणं मुरवाण य पडुणा वि सणं पवादितरवेणं 11 सूत्रम् ६०-~~-'हितानुकंपएणं देवेणं 'ति हितो सकस्स अपणो य, अणुकंपतो भगवतो ॥ सूत्रम् ६१-६२-'अट्टणसाला' यायामसाला । सतं वाराओ पकं जं तं सतपागं, सतेग वा काहावणाणं । ' पीणमिम्जेहिं 'ति रसादिधातुसमकारीहिं । 'दीवणिज्जेहिं। अग्गिजणणेहिं । 'दप्पणिजेहिं ' बैलकरहि । 'मदगिज्जेहि महबद्धणेहिं। 'तिप्पणिज्जेहिं' मंसोवचयक हिं । 'छेड़ा' बाब तरीकलापंडिता । 'दक्खा ' कज्जाण अविलंबितकारी । 'पट्टा' वाग्मिनः । 'निउमा कलाकुसला । 'सुद्धोदगं' उहोदकं ।' गणणायगा' प्रकृतिमहत्तस्या, 'इण्डणायका' सणाच णा ], ईसरा भोइया, तलवरपबदा तलवराः राजस्थानीया इत्यर्थः, माडबिया पच्चंतराइयो, 'कोडबिया' गाममहत्ता ओलग्गगा य, 'इन्भाणेगमादिणो वणिया, 'सेट्ठी' पवेंटणे तदधियो, 'महामंती' हस्थिसाहणायरिंगो, 'गणगा' भंडारिया. 'अगो' रज्जाधिट्टायगो, 'चेडगा' पादमूलिगा, 'पोढमदा' अस्थाणीए आसयासीगसेवमा, 'णगर मिनि पगतीतो, 'णिगमा' कारणिया, 'संधिवाला' रज्जसंधिरक्खगा ॥ मूत्रम् ७८.-'जीविताम्हि पोतिदाणं 'नि जावजी पहुपितु जोगं ॥ सूत्रम् १०७-'पेत्ते‘जए ति पित्तिया। सूत्रम् १११---- 'आहोधिए' ति अब्भतरोधी । 'पाईगामिणी' पुश्वदिसामामिणी छाया ॥ मूत्रम ११३--'मंजुमंजुणा घोसेण अपडिवुज्झमागे 'त्ति न जति को कि जपत मूत्रम् १२०-- 'विजयावत्तस्स चेतियस्स' विजयावतं गामेणं, वियावत्तं वा' व्यावतं चेतियत्तणातो, जिष्णुजाणमित्यर्थः । 'कट्टकरण' क्षेत्रम् ॥ सूत्रम् १२१-१२२.'आचीकम्म' पगाराकम्मं । होकम्मं ' पच्छष्णं कर्त । सेंसं कण्ठं जाव " अद्विवगामणीसाते पढमं अंतरवास वासायासं उवागते अन्तरे वासः अन्तरवासः। अन्तरवास इति वासारतस्याऽऽल्या । उक्तश्च-"अंतस्थजसामलो भगवं । " 'पावा' देवेहिं कत जाम, जेण तःथ भगवं कालगतो । रन्जुगा-लेहगा, तेसिं सभा 'जुधसभा, अपरिभुजमाशा करपासाला । तुमन्थकाले जिगकाले य एते वासारत्ता। 'पगियभूमो' बनभूमो॥ सूत्रम् १२३-- कत्तियमासे कालपक्खे चरिमा रतणी' अवामसी । कालं अन्तं गतः कालगतः कायटितिकालान भवहिनिकालाच । वीतिकंनो संसारातो | सम्म उज्जातो ा जधा अण्णे, समस्तं वा उजातः । जाति-जरा-मरणस्स य बंधणं-कम्मं तं हिरणं । 'सिद्धः' साधितार्थः । 'बुद्भः 'जः । मुक्ती भवेयः । सर्वभावेन निर्वृतः परिनिर्वृतोऽन्तकृतः । सन्चदुक्खाणि-संसारियाणि पहीगाणि सारीराणि माणसाणि य । बितित। चंदा संवच्छरो, पीतिपदणी मासा, दिवद्वणो पक्खो, अग्गिवेसी दिवसो, उब १ 'यम् , तंतिपया तन्त्री प्रत्य . ! यम, तंतिपया तन्त्री प्रत्य० ॥ २ घनकरेहि प्रत्यन्तरेषु ॥ ३ चम्मद्विवद्धणेहिं प्रत्यन्तरेषु ॥ ४ बद्धवेंटणो प्रत्यन्तरेषु ॥ ५ आषामता प्रसन्तरेषु ॥ ६ सा काला । अन्तं प्रत्यः ।। "Aho Shrut Gyanam"
SR No.009667
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1960
Total Pages468
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & Paryushan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy