SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ १०१ याणामो | सा पुच्छिया भणति - आमं, मए विज्जाए कयं । तेहिं भणितं - वोसिर । ताए बोसिहं । ठितो लोगो आगंतुं । सा पुणो एगामी, पुणो आवाहितं सि च । तवियं अणालोइउं कालगता सोहम्मे कप्पे रावण अग्गमहिसी जाता । तावे आगंतूण भगवतो पुस्तो ठिच्चा हत्थिणी होउं महता सदेणं वाउकार्य करेति । पुच्छा उट्टिया । बागरिओ भगवता पुग्वभवों से । 'अणो वि कोह साधू साधुणी वा मा एवं काहिति सो विएरिसं पाविहितिमं 'ति तेज वातं करेति । तम्हा माया ज कायव्वा ॥५७॥५८॥ लोभे—लुद्धणंदो फालइत्तो जेणे अप्पणी पात्रा भग्गा । तम्हा लोभो ण कायव्यो || ५९॥६०॥ पायच्छिते (पच्छिते ) बहुपाणो, कालो बळितो चिरं च ठायव्वं । सज्झाय संजम तवे, धणियं अप्पा णिओतन्त्रो ॥ ६१ ॥ [ पछि गाहा ।] एतेसिं सवेसि पज्जोसमणाए वोसमणार्थं एत्थ वासारते पायच्छितं । असु उब िमासे पन्छित्तं संचियं तं वोढव्वं । किंनिमित्तं ! तदा बहुपाणं भवति, हिंडताण य बिरासि भवति । अवि व बलितो कालो, सुहं तदा पच्छितं वोढुं सकइ, चिरं च एगम्मि खेत्ते अच्छि तवं । अविय सीतलगुणेण बलियाई इंदियाई भवति, तेण दप्पणीहरणार्थ एत्थ वासारते पायच्चित्तं तवो कज्जति, वित्रेण य सझाते संजमे य सत्तरसविधे धणियं अप्पा जोएयन्वो ॥६१॥ पुरिमचरिमाण कप्पो, मंगल्लं वद्धमाणतित्थम्मि । इह परिकहिया जिण गणहराइयेरावलि चरितं ॥६२॥ | पुरिम० गाहा | ] पुरिमचरिमाण य तित्थगराणं एस मग्गो चैव-जहा वासावासं पज्जोसवेयन्वं पडतु वा वास मा वा । मझिगाणं पुण भयितं । अवि य वद्धमाणतित्थम्मि मंगलणिमित्तं जिणगहूर [ राइथेरा ] बलिया सवेसि च जिणाणं समोसरणाणि परिकहिज्जेति ॥ ६२ ॥ सुते जहा निबद्धं, बग्घारिय भत्त-पाण अग्गहणे । पाहि तवस्सी अमहियासि बग्घारिए गहणं ॥ ६३॥ सुत्ते० गाहा । सुते जहा णित्रो "जो कप्पति णिमोधाण वा णिग्गंधीण वा वग्घारियवुद्विकार्य सि गावतिकुलं भत्ताए वा पाणाए वा पत्रित्तिए वा क्खिमित्तए वा " । ( सूत्रं २५६ ) ' वग्घारियं णाम' भिण्णवासं पडति, वासकष्पं मेत्तृण संतोकाय तिग्मेति एतं बग्घारिय, एत्थ ण कप्पति । "कप्पति से अपवुद्धिकार्यसि संतरुत्तरस्स गाहावइकुलं वा०" (सूत्र २५६ ) जदा पुण साधू णाणी कंचि सुतखंध दरपढितं, सोय ण. तरति विणा आहारेण चाउकालं पोरिसिं कार्तुं १ अहवा तवस्सी तेण विगिट्ठे तवोकम्मं कर्त, तद्दिवसं च वासं पइति जद्दिवसं पारन्ततो २ अथवा कोति छुहालुओ अणधियासतो होज्जा ३ एते तिगि विवारिते वि पडते हिंडंति संतरुत्तरा ॥६३॥ ર संजम खेत्तचुयाणं, गाणट्टि - तबस्सि - अणहियासाणं । आसज्ज भिक्खकालं, उत्तरकरणेण जतियव्वं ॥ ६४ ॥ "Aho Shrut Gyanam"
SR No.009667
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1960
Total Pages468
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & Paryushan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy