SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ ९१ वासं वण ओरमई, पंथा वा दुग्गमा सचिक्खल्ला | एएहि कारणेहि, अइकंते होइ णिग्ममणं ||२२|| असिवे ओमोयरिए, राया दुट्ठे भए व गेलण्णे । एएहिं कारणेहिं, अकते होति णिग्गमणं ॥ २३॥ चावण ओरमती गाधाद्वयं कंठं ||२२||२३|| एस कालडवणा | इयाणि खेत्तत्रणा --- उभयवि अद्धजोयण, सअद्धकोर्स च तं हवति खेत्तं । sts सकोसं जोयण, मोत्तणं कारणजाए ॥ २४ ॥ उभओ० ० गाधा । जम्मि खेत्ते वासावासं ठायंति तत्थ ' उभतो' सवतो समता सकोस जोयण उगो का कहं पुण ! सव्वतो समता छ दिसातो, पुव्वा दाहिणा अवरा उत्तरा उड्दा अघा । चारि विदिसातो असंववहारिगोओ एगपएसियाओत्ति का मुक्कातो । तासु उसु दिसासु एकेकाए अजोयणं अद्धको च भिक्खायरियाए गम्मति, गतपडियागतेण सकोसं जोयणं भवति ||२४|| कथं पूण छदिसातो भवति : उच्यते- उम तिरियम्मिय, सकोसयं सव्वतो दवति खेतं । sarsarees, छद्दिसि इयरेसु च पंच ||२५|| सिण्णि दुवे एका वा, वाघारणं दिसा हवइ खेत्तं । उज्जाणाओ परेणं, छिण्णमडवं तु अक्खेत्तं ॥२६॥ उड्ढमहे० गाहा[द्वयम्]। 'ईदपदे' गयग्गपदे पञ्चते उबरिं पि गामो, हिट्ठा वि गामो, उड्दुच्चतस्स माग्मि वि गामो, मझिलगामस्स चउसु वि दिसासु गामा । मज्झिलगामे ठिताणं छदिसातो भवति । आदिग्गहणेणं जो अण्णो वि एरिसो पञ्चतो होज्ज तम्स विछदिसातो भवंति । ' मोत्तुं'ति एरिस पव्वयं मोत्तुं अणम्मि खेत्ते चत्तारि वा दिसातो उग्गहो भवति पंचचा ||२५|| ण केवलं एत्तियाओ चेव, तिन्नि दुवे या एक्का वा दिसा वाघाएणं होज्जा । को पुण वाघातो ? अडवि-उज्जाणाओ परेण पञ्चयादि विसमं वा पाणियं वा, एतेहि कारणेहिं एयाओ दिसाओ रुद्धियातो होज्जा जेण गामो णत्थि, सति विगामे अगम्मो होज्ज । 'छिण्णमंडनं णाम' जस्स गामस्स वा नगरस्स चा सव्वासु विदिसासु उग्गहे गामो णत्थि तं च अक्खेतं णायव्वं ॥ २६॥ जाए दिसाते जलं ताते दिसाए इमं त्रिहिं जाणेज्जा -- दगघट्ट तिनि सत्त व उडु-वासासु ण दणंति तं खेत्तं । राति ती जंघको विउ परेणं ॥२७॥ दग० गाथा | 'दगसंघको नाम ' जत्थ जाव भद्धं जंधाए उदगं । उडुबद्धे तिनि संघट्टा जत्थ भिक्खायरियाए, गतागतेणं छ । वासासु सत्त, ते गतागतेण चोदस भवति । एतेहिं ण उवहम्मति खेत्तं ॥ ||२७|| खेत्तद्ववण गता । दव्वडवणा इदाणि- १ उड्ढं च तस्स प्रत्यन्तरेषु । नायं पाठः साधीयान् ॥ २ उमट्टाति प्रत्य० ॥ "Aho Shrut Gyanam"
SR No.009667
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1960
Total Pages468
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & Paryushan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy